________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नमगारधर्मामृतवर्षिणी टीका अ० १८ सुसुमावारिकाचरितवर्णनम् ७५ जहावि यण' यथाऽपि च खलु येन प्रकारेण खलु हे जम्धूः! धन्येन सार्थवाहेन नो वर्णहेतोः = नो रूपहेतोः बलहेतोः-नो विषयहेतो. सुंसुमाया दारिकाया मांसशोणितमाहारितम् , एगाए रायगिहसंपावणट्टयाए' एकस्य राजगृह संप्रापणार्थताया अन्यत्र न, किन्तु-अहं राजगृहं संपाप्नुगम् इति हेतोरेव तेन पुरैः सह तद आहारितमिति भावः।
भगवानाह-'एवामेव ' एवमेव अनेन प्रकारेणैव 'समणाउसो' हे आयुष्मन्तः श्रमणाः योऽस्माकं निर्ग्रन्यो वा निर्ग्रन्थी वा अस्य वान्तास्रवस्य पिसा. सुधर्मा स्वामी ने उनसे कहा-(जही वि य जंबु ! धणेण सत्यवाहेण णो वण्ण हेर्ड वा नो रूवहेर्ड वा नो बलहेउं वा नो विसयहे वा सुसुमाए मंससोणिए आहारिए नन्नत्य एगाए रायगिहं संपावणट्ठयाए-एवामेव सम गाउसो ! जो अम्हं निग्गंथो वा निग्गंधीवा इमस्स ओगलियसरीर स्स वंतास वस्स पित्तासवस्स सुक्कासवस्स सोणियासघस्स जाव अवस्सं विप्पजहियवस्स नो घण्णहेउ वा नो रूवहेउं वा नो बलहे वो नो विसयहे आहरं अहारेइ, ननथएगाए सिद्धिगमणसंपावणट्टयाए) हे जंबू ! जिस तरह धन्यसार्थवाह ने अपने शरीर में कान्ति विशेष चढाने के लिये, बल बढाने के लिये, अथवा विषय सेवन की शक्ति पढाने के लिये सुसुमा दोरिका का मांम एवं शोणित नहीं खाया। किन्तु मैं पुत्रों के सहित राजगृह नगर में पहुँच जाऊँ इसी एक अभि. प्राय से सुसुमा दारिका का अपने पुत्रों महित मांस शोणित सेवन किया-इसी तरह हे आयुष्मंत श्रमणो ! जो हमरा निर्ग्रन्थ श्रमण जन अथवा श्रमणी जन है-वह इस वान्तास्रववाले, पित्तानववाले, शुक्रास्रકરીને આ પ્રમાણે કહ્યું કે
(जहा वि य णं जंबू!धण्णेणं सस्थवाहेणं णो वण्णहेउं वा नो रूबहेउवा नो बलहेउवा नो बिसय हेउं वा सुंसुमाए मंससोगिए आहारिए नन्नत्थ एगाए रायगिहं, संपावणट्टयाए एवामेव समणाउसो ! जो अम्हं निग्गंयो वा निग्गंथी वा इमस्स ओरालियसरीरस्स वंतासवस्स पितासवस्स मुक्कासवस्स सोणियासवस्स जाव अवस्से विप्पजहियवस्स नो वण्णहेउं वो नो रूवहेउ वा नो बलहेउं वा नो विसय हेउं वा आहारं आहारेइ, नन्नत्थ एगाए सिद्धिगमणसंपावणट्टयाए ) ।
હે જબૂ! જેમ ધન્ય સાર્થવાહે પિતાના શરીરમાં કાંતિ વિશેષની વૃદ્ધિ કરવા માટે બળની વૃદ્ધિ માટે અથવા વિષય સેવનની શક્તિના વર્ધન માટે
સુમા દારિકાનાં માંસ અને શાણિત નહિ ખાધાં, પણ પુત્રે સહિત હું રાજ ગૃહ નગરમાં પહોંચી જવું આ એક જ મતલબથી પિતાના પુત્રની સાથે સંસુમાં દારિકાના માંસ-શેણિત સેવન કર્યા. આ પ્રમાણે તે આયુમંત શ્રમણે ! જે અમારા નિગ્રંથ શ્રમણજન અથવા શ્રમણીજને છે તેઓ આ વાંતા
For Private and Personal Use Only