SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . .. .. . Acharya Shri Kailassagarsuri Gyanmandir --- अनगारधर्मामृतवर्षिणी टी० १० १८ सुसुमादारिकाचरितवर्णनम् ६९५ माणे ' परिधावन् तृष्णया क्षुधया च ' परिभूए ' परिभूतः सन् तस्यामग्रामिकायामटव्यां सर्वतः समन्तात्-चतुर्दिक्षु ' उदगस्स' उदकस्य जलस्य ' मग्गणगवेसणं ' मार्गणगवेषणम् अन्वेषणं करोति, कृत्वा श्रान्तः, तान्तः, परितान्तः 'णिबिन्ने' निर्विष्णः औदासीन्यं प्राप्तः । तस्यामग्रामिकायामटव्यामुदकस्य मार्गणगवेषणं कुर्वन् नो चैव खलु उदकम् ' आसादेइ ' आसादयति प्राप्नोति । ततः खलु स धन्यः सार्थवाह आत्मषष्ठः उदकमनासादयन् पानीयमप्राप्नुवन् यत्रैव सुंसुमा जीविताद् व्यपरोपिता मारिता सती पतिताऽऽसीत् तत्रैव उपाग. च्छति, उपागत्य ज्येष्ठ पुत्रं धनदत्तं शब्दयति, शदयिता, एवमवदत्-एवं खलु में चारों दिशाओं में जल की मार्गणा और गवेषणा करने लगा (करिता संते तंते परितंते णिबिन्ने तीसे अग्गामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे णो चेव णं उयगं आसाएइ) मार्गणा गवेषणा करके वह श्रान्त, मन से खिन्न, तान्तशरीर से खिन्न और परितान्त-बन गया शरीर एवं मन इन दोनों से खिन्न हो गया इस तरह उस अग्रामवाली अटवी में उदकपानी की मार्गणा और गवेषणा करते हुए भी उसे जल नहीं मिला (तएणं से धण्णे सत्यवाहे अप्पछठे उदगं अणासाएमाणे जेणेव सुसुमा दारिया जीवियाओ ववरोविया-तेणेव उवागच्छह ) तव आत्मषष्ठ बना हुआ वह धन्यसार्थवाह उदक प्राप्त नहीं करता हुआ जहाँ सुसुमादारिका का शव पड़ा हुआ-था वहां आया -(उवागच्छित्ता जेडं पुत्तं धणदत्तं सदावेइ, सदावित्ता एवं वयासी) અને સુધા ( તરસ અને ભૂખ) થી પીડાઈને તે ગામ વગરની અટવીમાં ચોમેર પાણીની માર્ગણ અને ગવેષણ કરવા લાગ્યો. (करित्ता संते तंते परितंते णिचिन्ने तीसे अग्गामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे णो चेव णं उदगं आसाएइ) માર્ગણ તેમજ ગવેષણું કરીને તે શ્રાંત, મનથી ખિન્ન, તાંત શરીરથી ખિન્ન અને પરિતાંત બની ગયે. શરીર તેમજ મન આ બંનેથી તે ખિન્ન થઈ ગયે. આ પ્રમાણે તે ગામ વગરની અટવીમાં ઉદક-પાણી–ની માર્ગણ ગવે. ષણા કરતાં તેને પાણી મળ્યું નહિ. (तएणं से धण्णे सत्थवाहे अप्पछठे उदगं अणासाएमाणे जेणेव सुंसुमा दारिया जीवियाओ ववरोविया तेणेव उवागच्छइ ) ત્યારે આત્મષષ્ઠ બનેલે તે ધન્ય સાર્થવાહ પાણી ન મેળવતાં જ્યાં सुंसमा हारिनुं महु ५७युं तु त्यां माव्या. ( उवागच्छित्ता जेद्रं पुत्तं धणदत्तं सहावेई सद्दावित्ता एवं वयासी) <i मावाने तेथे पोताना मोटा पुत्र ધનદત્તને બેલા અને બેલાવીને તેણે આ પ્રમાણે કહ્યું કે– For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy