________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथाको सपुत्रो धन्यः सार्थवाहः · धसत्ति ' धस' इति शब्दपूर्वकं धरणीतले निपतति । ततः खलु स धन्यः सार्थवाहः आत्मषष्ठः ' आसत्थे' आश्वस्त-उच्छ्वासं मुश्चन् सचेष्टः सन् ‘कूबमाणे ' कूजन् = अव्यक्तशब्दं कुर्व 'कंदमाणे ' क्रन्दन् उच्चस्वरेण, पुनः ‘विलवमाणे ' विलपन्=विलापं कुर्वन् ' महया महया सद्देणं' महतामहता शब्देन= अत्युच्चैः शब्देन ' कुहू २ सुपरुन्ने ' कूहू २ सुपरुदन-कुहू कुहू इति शब्दमुच्चार्यात्यथै रुदितः सन् सुचिरं कालं-बहकालपर्यन्तं 'वाहमोक्खं' वाष्पमोक्षम् अश्रुमोचनं करोति । ततः खलु स धन्यः सार्थवाहः पञ्चभिः पुत्रैः सह आत्मषष्ठः चिलातं तस्यामग्रामिकायाम् अटव्यां सर्वतः समन्तात् ' परिधाडे. चंपक वृक्ष के समान " धस" इस शब्द पूर्वक भूमिपर गिर पड़ा। बाद में पांच अपने पुत्रों के साथ आत्मषष्ट बना हुआ वह धन्यसार्थवाह आश्वस्त, उच्छ्वास छोड़ता हुआ सचेष्ट-हो गया सो अव्यक्त शब्द करता हुआ खूब जोर २ से रोने लगा, विलाप करने लगा। एवं बहत ऊँचे २ शब्दों से कुहू कुह करता हुआ-हाय सांसे लेता हुआ-बहुत देरतक रोता रहा-अश्रुमोचन पूर्वक आक्रंदन करता रहा-(तएणं से धण्णे सत्यवाहे पंचहिं पुत्तेहिं सद्धिं अप्पछट्टे चिलायं तीसे अग्गामियाए अडवीए सव्वओ समंता परिधाडे माणे तण्हाए छुहाए यपरिभूए समाणे तीसे अग्गामियाए अडवीए सव्वओ समंता उद्गस्स मग्गणगवेसणं करेइ) इसके बाद पांचो पुत्रों के साथ आत्मषष्ठ बना हुआ वह धन्यसा. र्थवाह उस अग्रामवाली अटवी में चिलात चोर के पीछे पीछे बार २ दौड़ता हुआ तृषा और क्षुधा से पीडित होकर उस अग्रामवाली अटवी જેમ “ધમ ” શબ્દની સાથે જમીન ઉપર પડી ગયો. ત્યારપછી પાંચ પુત્ર તેમજ છઠ્ઠો તે ધસાર્થવાહ આશ્વસ્ત–ઉવાસ છોડત-નિસાસા નાખતો સચેષ્ટ થઈ ગયે અને અવ્યક્ત શબ્દ કરતો ધ્રુસકે ધ્રુસકે ખૂબ જોરથી રડવા લા, વિલાપ કરવા લાગે અને બહુ મોટા સાદે ‘કુર્દૂ કુદ્દ” કરતો હોય હાય કરીને શ્વાસ લેતો ઘણીવાર સુધી રડો રહ્યો તેમજ આંસૂ પાડતા આકંદ કરતે રહ્યો.
(तएणं से धण्णे सत्यवाहे पंचर्हि पुत्तेहिं सद्धिं अप्पछटे चिलायं तीसे अग्गा मियाए अडवीए सव्यओ समंता परिधाडेमाणे तण्हाए छुहाए य परिभूए समाणे तीसे अग्गामियाए अडवीए साओ समंता उदगस्स मग्गणगवेसणं करेइ )
ત્યારબાદ પાંચ પુત્રોની સાથે છઠ્ઠો તે ધન્યસાર્થવાહ તે ગામ વગરની નિજન અટવીમાં ચિલાત ચેરની પાછળ પાછળ વારંવાર દેડતે દેખતે તૃષા
For Private and Personal Use Only