________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० १८ सुसुमादारिकाचरितवर्णनम्
खिन्नः, 'नो संचाएइ ' नो शक्नोति चिलावं चोरसेनापतिं ' साहित्थि ' स्वहस्तेन ग्रहीतुम् । तदा स खलु ' तओ' ततः - चिलातग्रहणव्यापारात्, 'पडिनियत्तइ ' प्रति निवर्तते, प्रतिनिवृत्य, यत्रैव सा सुंसुमा दारिका चिलातेन जीविताद् ' ववरोविया' व्यपरोपिता = पृथक्कृता = मारिता सती पतिता आसीत् तत्रैव उपागच्छति, उपागत्य सुसुमां दारिकां चिलातेन जीविताद् व्यपरोषितां पश्यति, दृष्ट्वा ' परसुनियत्तेव ' परशुनिकृत्त इव = परशुच्छिन्नो यथा चम्पकवरपादपस्तद्वत् क्षुधा से श्रान्त हो गया- खिन्न बन गया, तान्त हो गया - शरीर से मुरझा गया - परितान्त हो गया - इकदम उत्साह रहित बन गया- सो वह उसे अपने हाथ से पकड़ने के लिये शक्तिशाली नहीं हो सका - ( सेणं तओ पडिनियत्तइ, पडिनियत्तित्ता जेणेव सो सुंसमा दारिया चिलाएणं जीवियाओ ववरोविया - तेणेव उवागच्छइ ) अतः वह वहां से लौट आयो-और लौटकर वहाँ गया जहां वह अपनी पुत्री सुंसमा चिलातचोर के द्वारा - जीवन से रहित की गई पड़ी थी । ( उवागच्छित्ता सुंसमा दारियं चिलाएणं जीवियाओ वयरोवियं पासह, पासित्ता परसुनियत्तेव चंपगवरपायवे धसत्ति धरणियलंसि निवडइ-तएर्ण से धण्णे सत्थवाहे पंचहि पुतेहिं सद्धिं अप्पछडे आसत्थे कूयमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुहू २ सुपरुन्ने सुचिरं कालंबाहमोक्खं करेइ ) वहां जाकर उसने संसमा दारिका को चिलातचोर के द्वारा जीवन से रहित की गई देखा। देखते ही वह पुत्रों सहित परशु से काटे गये उत्तम
-
ગયે શરીર તેનું ચમડાઇ ગયું. પરિતાંત થઈ ગયા-સાવ નિરૂત્સાહી ખની ગયા. એવી હાલતમાં તે પેાતાના હાથથી તેને પકડી પાડવામાં સમ થઈ राज्यो नहि ( से णं तओ पडिनियत्तइ, पडिनियत्तित्ता जेणेत्र सा सुसमा दारिया चिलाएणं जिवियाओ ववरोविया तेणेव उवागच्छइ ) तेथी ते त्यांथी पाछे। ફરી ગયા. અને પાછા ફરીને તે જ્યાં ચિલાત ચાર વડે હણાયેલી પેાતાની પુત્રી સંસમા દારિકા પડી હતી ત્યાં ગયા.
( उवागच्छित्ता सुंसुमा दारियं चिलापणं जीवियाओ ववरोवियं पास पासिता परसुनियत्तेत्र चंपगवरपायवे घसत्ति धरणियलंसि निवड, तरणं से धण्णे सत्थवाहे पंवहिं पुतेहिं सद्धिं अप्पछडे आसत्थे कूयमाणे कंदमाणे विलयमाणे महया २ सदेणं कुहू २ सुपरुन्ने सुचिरं कालं बाहमोक्खं करेइ )
ત્યાં જઈને તેણે સંસમા દ્વારિકાને ચિલાત ચાર વડે હણાયેલી જોઈ. જોતાની સાથે જ તે પુત્રાની સાથે પરશુ વડે કપાએલા ઉત્તમ ચંપક વૃક્ષની
For Private and Personal Use Only