SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाताधर्मकथा हे पुत्राः ! वयं सुंसुमाया दारिकायाः ' अट्ठाए ' अर्थाय=निमित्तं चिलातं तस्करं पति — सयो समता' सर्वतः समन्तात् अटव्यां चतुर्दिक्षु परिधाडेमाणा' परिधावन्तः 'तहाए' तृष्णया=पिपासया, 'छुहाए' क्षुधया च अभिभूतोः सन्तः अस्यामग्रामिकायामटव्यामुदकस्य मार्गणगवेषणं कुर्वन्तो नो चैव खलु उदकमासादयामः, ततः खलु उदकम् अनोसादयन्तः अलभमानाः नो शक्नुमो राजगृहं समाप्तुम् , ' तणं ' तत्खलु तस्मात् कारणात् खलु यूयं माँ हे देवानुः प्रियाः ! जीविताद् व्यपरोपयत, मांसं च शोणितं च ' आहारेह ' आहारयत, आहार्य=भुक्त्वा, · तेणं आहारेणं ' तेन आहारेण · अविद्धत्था ' अविध्वस्ताः= शरीरनाशमप्राप्ताः सन्तः तृप्ताः सन्तः ' तोपच्छा ' ततः पश्चात् इमामग्रामिकावहां आकर के उसने अपने जेष्ट पुत्र धनदत्त को बुलाया और बुलाकर उससे इस प्रकार कहा-(एवं खलु पुत्ता ! अम्हे सुंसमाए दारियाए अट्टाए चिलायं तक्करं सव्वओ समंता परिधाडेमाणी तहाए छुहाए य अभिभूया समाणा इमी से अग्गामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा णो चेव णं उदगं आसाएमो-तएणं उदगं अणासा. एमाणा णो संचाएमो रायगिहं संपावित्तए) हे पुत्र सुनो अपने लोग सुसमा दारिका के निमित्त चिलातचोर के पीछे २ सब तरफ सब प्रकार से दौड़ते २ प्यास और भूख से दुःखी हो गये हैं हमने इस अग्रामवाली अटवी में पानी की मार्गणा और गवेषणा भी की-परन्तु वह मिला नहीं अतः पानी की प्राप्ति के अभाव में अब रोजगृह नगर में पहुँचने के लिये हम असमर्थ बन चुके हैं। (तएणं तुम्हे ममं देवाणुप्पिया! जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह, आहारित्ता तेणं आहारेणं अविद्वत्था समाणा तओ पच्छा इमं अग्गामियं अडविं णित्थ ( एवं खलु पुत्ता ! अम्हे सुंसुमाए दारियाए अट्ठाए चिलायं तक्करं सव्वो समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे अग्गामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा णो चेव णं उदगं आसाए मो-तएणं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए) । હે પુત્ર ! સાંભળ, અમે સંસમાં દારિકાને મેળવવા માટે ચિલાત ચેરની પાછળ પાછળ આમતેમ ચારે તરફ ભટકતાં ભટકનાં તરસ અને ભૂખથી દુઃખી થઈ ગયા છીએ. અમેએ આ ગામ વગરની અટવીમાં પાણીની માણા અને ગવેષણ પર કરી છે, પણ અમે હજી મેળવી શક્યા નથી. એથી હવે પાણીના અભાવમાં અમે રાજગૃહ નગરમાં પહોંચી શકીશું તેમ લાગતું નથી. ( तएणं तुम्हे ममं देवाणुप्पिया ! जीवियाओ ववरोवेह, मंसं च सोणियं च आहारेइ, आहारित्ता तेणं आहारेणं अविद्धत्या समाणा तओ पच्छा इमं अग्गामिय For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy