SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माताधर्मकथासूत्र मार्गविधि-पदमार्गप्रचारम्-चरणचिह्नम् 'अणुगच्छमाणे' अनुगच्छन्-पृष्ठतो धावन् 'अणुगज्जेमाणे' अनुगर्जन मेघवदगर्जनां कुर्वन् ' हक्कारेमाणे ' ' भो' दुष्ट ! तिष्ठ-तिष्ठ' इत्यादि, वाक्यैः हकारयन् आकारयन् 'पुकारेमाणे ' पूत्कारयन् • तिष्ठ २, नोचेत्त्वां हनिष्यामीत्यादिवाक्यैः तमाहृयन् ' अभितज्जेमाणे' अभितर्जन्= रे निर्लज्ज ' इत्यादि वाक्यस्तर्जनां कुर्वन् , ' अभितासेमाणे ' अभि. त्रासयन् अस्त्रशस्त्रादिदर्शनेन त्रासमुत्पादयन् 'पिट्ठओ' पृष्ठतः चिलातचोरस्य पृष्ठदेशतः अनुगच्छति पश्चाद्धावति । ततः खलु स चिलातः तं धन्यं सार्थवाह पञ्चभिः पुत्रैः सार्धम् 'अप्पछठं' आत्मपष्ठं ' सन्नद्धबद्धवर्मितकाचं यावत् समनुगच्छन्तं पश्चाद्धावन्तं पश्यति, दृष्ट्वा · अत्यामे ४ ' अस्थामा आत्मबलरहितः, अबल: सैन्यरहितः, अवीर्यः = उत्साहरहितः, अपुरुषकारपराक्रमः सन् अभितासेमाणे पिट्ठाओ अणुगच्छइ ) धन्यसार्थवाह ने जब सुसमा दारिका को चिलात चोर द्वारा अटवी के मध्य में हरणकर ले जाई गई जय जाना-तब वह अपने पांचों पुत्रों के साथ आत्मषष्ठ होकर कवच बांध उस चिलात के पीछे २ पद चिह्नों का अनुसरण करता हुआ, मेघ के जैसी गर्जना करता हुआ, अरे ओ दुष्ट ! ठहर ठहर इस प्रकार से कहता हुआ, पुकार करता हुआ ठहर जा ठहर जा-नहीं तो में तुझे मार डालूंगा इस प्रकार के वाक्यों से उसे बुलाता हआ रे निर्लज्ज! इस प्रकार से उसे तर्जित करता हुआ, तथो अस्त्र शस्त्र आदि के दिखाने से उसे त्रास उत्पन्न करता हुआ चला। (तरणं से चिलाए तं धणं सत्थवाहं पंचहिं पुत्तेहिं सद्धिं अप्पछठं अन्नद्धबद्ध० समणुगच्छमाणं पासइ, पासित्ता अत्थामे अबले माणे पिट्ठाओ अणुगच्छइ ) જ્યારે ધન્ય સાર્થવાહે સુંસમા દારિકાને ચિલાત ચાર વડે અટવીમાં હરણ કરીને લઈ જવાયેલી જાણી, ત્યારે તે પિતાના પાંચ પુત્રોની સાથે આત્મષષ્ટ થઈને કવચ બાંધીને તે ચિલાત ચેરની પાછળ તેના પદ ચિહ્નોનું અનુस२६५ ४२तो भवनावी पनि ४२॥ " अरे मी दुष्ट ! अनारे, अलारे," આ પ્રમાણે કહેતે “ઊભો રે, ઊભરે, નહિતર મરી ગયેલે જાણજે ” આ प्रभाये ७८ ४२ता, तर मावापतो ' अरे निaar !' मम तमित ४२। તેમજ શસ્ત્ર અસ્ત્ર વગેરેને બતાવીને તેને ત્રસિત કરતે ચાલે. (तएणं से चिलाए तं धणं सत्थवाहं पंचहिं पुत्तेहिं सद्धिं अपच्छ8 सन्नद्ध बद्ध० समणुगच्छमाणं पासइ, पासित्ता अस्थामे अबले अवीरिए अपुरिसक्कार For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy