________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेगारधर्मामृतवषिणी टी० अ० १८ सुंसुमादारिकाचरितवर्णनम् ६८५ नगरगोप्तृकाः नगररक्षकाः तं विपुलं धनकनक०=धनकनकादिकं गृह्णन्ति , गृहीत्वा, यत्रैव राजगृहं नगरं तत्रैव उपागच्छन्ति । ततः खलु स चिलातः तां चोरसेनां ' हयमहिय जाव' हतमथित यावत्-हतमथितमवरवीरघातितनिपतित चिहध्वजपताकाम् यावद् दृष्ट्वा भीतस्त्रस्तः सुसुमां दारिका गृहीत्वा एकां महतीम् 'अग्गामियं ' अग्रामिकाम् ग्रामरहिताम् ' दीहमद्रु' दीर्घावां-दीर्घमार्गाम् 'अडविं' अटवीम्-अनुपविष्टः । ततः खलु धन्यः सार्थवाहः सुंसुमां दारिकां चिलातेन 'अडवीमुह ' अटवीमुखम् अरण्यसम्मुखम् ' अबहीरमाणि ' अपहिय. माणाम्-नीयमानां ' पासित्ता' दृष्ट्वा पञ्चभिः पुत्रैः सार्द्धम् ' अप्पछ?' आत्मषष्ठः । संनद्धबद्ध ' सन्नद्धबद्धर्मितकवचः चिलातस्य ‘पदमग्गीहिं ' पदगेण्हंति, गेण्हित्ता, जेणेव रायगिहे तेणेव उवागच्छति । तएणं से चि. लाए तं चोरसेणं तेहिं जयरगुत्तिएहिं हयमहिय जाव भीए तत्थे सुंसमं दारियं गहाय एगं महं अग्गामियं दीहमद्धं अडविं अणुप्पविठू) उन नगर रक्षकों ने उस विपुल धन कनक आदिको ले लिया और लेकर राजगृह नगर में वापिस आ गये। इस के बाद वह चिलात चोर अपनी उस सेना को नगर रक्षकों द्वारा हत मथित प्रबल वीरवाली एवं घातित तथा निपतित चिन्ह ध्वज पताका वाली देखकर त्रस्त हो गया और सुसमादारिका को लेकर एक बड़ी भारी ग्रामरहित अटवी में घुस गया (तएणं धपणे सत्यवाहे सुंसमं दारियं चिलाएणं अडवीमुहं अवहिरमाणि पासित्ता णं पंचहिं पुत्तहिं सद्धिं अप्पछट्टे सन्नद्धबद्ध चिलायस्स पदमग्गवीहिं अणुगच्छमाणे अभिगज्जते हाक्कारेमाणे अभितज्जेमाणे ( तएणं ते णयर गुत्तिया तं विउलं धणकणगं गेण्हंति, गेण्हित्ता, जेणेव रायगि तेणेव उवागच्छंति । तएणं से चिलाए तं चोरसेणं तेहिं णयरगुत्तिएहिं हयमहिय जाव भीए तत्थे सुंसमंदारियं गहाय एगं महं अग्गामियं दीहमद अडविं अणुप्पविटे)
તે નગર રક્ષકોએ તે પુષ્કળ પ્રમાણમાં પડેલાં ધન, કનક વગેરેને લઈ લીધું અને લઈને રાજગૃહ નગરમાં પાછા આવી ગયા. ત્યારપછી તે ચિલાત ચારે પિતાની તે ચોર સેનાને નગર રક્ષક વડે હત, મથિત તેમજ ઘાતિત અને નિપતિત ચિધ્વજ પતાકાઓવાળી જોઈને ત્રસ્ત થઈ ગયો અને સંસમા દારિકાને લઈને એક ભારે મટી ગ્રામરહિત અટવીમાં પેસી ગયે.
(तएणं धण्णे सत्यवाहे सुंसमं दारियं चिलाएणं अडवीमुहं अवहीरमाणि पासित्ता णं पंचहिं पुत्तेहिं सद्धि अप्पछटे सन्नद्धबद्धचिलायस्स पदमग्गवीहि अणुगच्छमाणे अभिगज्जते हाक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभिहासे
For Private and Personal Use Only