SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir জারামখান यत्रैव चिलातश्चोरः, तत्रैव उपागच्छन्ति, उपागत्य चिलातेन चोरसेनापतिना साध ' संपलग्गा' संप्रलग्नाः युधं कर्तुं प्रवृत्ताश्चापि अभवन् । ततः खलु नगरगोप्तृकाः चिलातं चोरसेनापति — हयमहिय० जाव' हतमथित यावत्-हतमथित प्रवरवीरघातितनिपतितचिह्नध्वजपताक-हताः मारिताः, मथिताः निश्शेषतां प्राप्तिताः, प्रवरवीराः श्रेष्ठवीरा यस्यासौ हतमथितमवरवीरः, घातितः धातः शस्त्रादिप्रहारेण क्षतिः, स संजातोऽस्य घातितः क्षत इत्यर्थः, निपतिता भूमौ पतिता चिह्वध्वज पताकाः यस्याऽसौ, निपतितचिह्नध्वजपताका, एतेषां कर्मधारयः, तम् , यावत् पतिषेधयन्ति-निवारयन्ति । ततः खलु ते 'पंचचोरसया' पञ्चशतचौराः ‘णगरगोत्तिएहिं' नगरगोप्तृकैः नगररक्षकैः पुरुषैः ' हयमहिय जाव पडिसेहिया ' हतमथितयावत्पतिषेधिताः प्रतिषेधिताः सन्तः तत् विपुलं धनकनक-धनकनकमणिमौक्तिकादिकं 'विच्छड्डेमागा' विच्छर्दयन्तः प्रक्षिपन्तः 'विपकिरेमाणा य ' विपकिरन्तश्च-इतस्ततो विकिरणं कुर्वन्तः 'सव्वओ समंता' सर्वतः समन्तात्-चतुर्दिक्षु 'विप्पलाइत्या' विप्लायन्तः पलायिताः ततः खलु ते से बाहर निकले और निकलकर जहां चोर सेनापति वह चिलात चोर था वहां गये-वहां पहुँचते ही उनका चोर सेनापलि उस चिलात चोर के साथ युद्ध होना प्रारंभ हो गया-उस युद्ध में उन्हों ने उस चिलात के सैन्य को पहिले खूब मारा-पीटा-बाद में उन्हें बिलकुल नष्ट भ्रष्ट कर दिया। कितनेक चोरों को उन्हों ने क्षत किया। उसकी चिब ध्वजपताकाओं को जमीन पर डाल दिया। इस प्रकार उसे हरतरह परास्त कर दिया। जब वे पांचसौ चोर नगररक्षक पुरुषों द्वारा हर प्रकार से हतमथित यावत् प्रतिषेधित हो चुके तय वे उस विपुल धनकनक मणिमौक्तिक आदिको छोड़कर तथा इधर उधर डालकर सर्व प्रकारसे चारों दिशाओंमें इधर उधर भाग गये। (तएणं ते णयरगुत्तिया तं विउलं धणकणगं ચિલાત ચોર હતો ત્યાં ગયા. ત્યાં જતાંની સાથે જ ચોર સેનાપતિ ચિલાતની સાથે તેમનું યુદ્ધ શરૂ થઈ ગયું. યુદ્ધમાં તેમણે પહેલાં તે ચિલાતની સેના સાથે ખૂબ માર–પીટ કરી અને ત્યારપછી તેને નષ્ટ–ભ્રષ્ટ કરી નાખી. કેટલાક ને તે તેમણે ક્ષત (ઘવાયેલા) કર્યા. તેમની ચિહ્નભૂત ધ્વજા પતાકાઓને જમીનદોસ્ત કરી નાખી. આ પ્રમાણે તેને બધી રીતે હરાવી દીધું. જ્યારે તે પાંચસે ચોરે નગર રક્ષક પુરુષો વડે સર્વ રીતે હત, મથિત યાવત્ પ્રતિષધિત થઈ ગયા ત્યારે તેઓ તે પુષ્કળ ધન, કનક, મણી, મેતી વગેરેને ત્યાં જ મૂકીને આમતેમ નાખીને ચારે દિશાઓમાં આમતેમ પલાયન થઈ ગયા. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy