SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गरधर्षणी टी० अ० १८ सुंसुमादारिकाचरितनिरूपणम् ६८३ पुरुषाः धन्यस्य एतमर्थे प्रतिशृण्वन्ति = स्वीकुर्वन्ति, प्रतिश्रुत्य = स्वीकृत्य 'सनद्ध जाव गहिया उपहरणा ' सन्नद्ध यावत् गृहीतायुधमहणाः = सन्नद्धवद्भवर्मितकवचा यावद् गृहीतायुधमहरणा इत्यस्य व्याख्या पूर्ववद् बोध्या, ' महया २ उकिड जाव समुद्दर भूपिन ' महा महोत्कृष्ट यावत् समुद्ररवभूतमिव वेलावृद्धिसमये समुद्रध्वनिमिव महाध्वनि करेमाणा ' कुर्वन्तो राजगृहात् निर्गच्छन्ति, निर्गत्य रहे । (तणं ते गरगुत्तिया घण्णस्स सत्यवाहस्स एयमहं पडिसुर्णेति, पडिणित्ता सन्नद्ध जाव गहियाउहपहरणा महया २ उक्कि० जाव समुद्दरवभूयं पिवकरे माणा रायगिहाओ णिग्गच्छंति णिगच्छित्ता जेणेव चिलाए चोरे - तेणेव उवागच्छंति, उवागच्छित्ता चिलाएणं चोरसेणावहा सद्धिं संपलग्गा यानि होत्या तरणं ते णगरगुत्तिया चिलायं चोरसेणावहं हयमहिय जाव पडिसेहेंति, तरणं ते पंच चोरसया णयरगोतिएहिं हयमहिय जाव पडिसेहिया समाणा तं विउलं धणकणगं विच्छडुमाणा य विपरिमाणा य सव्वओ समंता विपलाहस्था ) धन्य सार्थवाह की इस बात को सुनकर उन नगर रक्षकों ने स्वीकार कर लिया । और स्वीकार करके उसी समय उन्हों ने अपने २ शरीरपर कवच को सज्जित करके कशाबंधन से बांध लिया यावत् आयुध और प्रहरणों को ले लिया । वेलावृद्धि के समय में जिस प्रकार समुद्र की ध्वनि होती है उसी प्रकार की महाध्वनि करते हुए फिर वे राजगृह नगर ( तरणं ते जगरगुत्तिया धण्णस्स सत्यवाहस्स एयमहं पडिसुर्णेति, पडिसुणिता सन्नद्ध जाव गहियाउहपरणा महया २ उक्किट्ठ० जाव समुद्दरवभूयं पिवक रेमाणा रायगिहाओ णिग्गच्छंति, णिगच्छित्ता जेणेव चिलाए चोरे तेणेव उवागच्छंति, उत्रागच्छित्ता चिलाएणं चोरसेणावइणा सद्धिं संपलग्गा यावि होत्था - तणं ते जगरगुत्तिया चिलायं चोरसेणावरं हयमहिय जान पडि सेहेंति, तणं ते पंच चोरसया णयरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विउलं धणकणगं विच्छड्डेमाणा य विष्पकिरेमाणा य सव्वओ समंता विप्पलाइत्था ) ધન્ય સાવાહની તે વાતને સાંભળીને નગર રક્ષકાએ તેને સ્વીકારી લીધી અને સ્વીકારીને તેમણે તરત જ પોતપાતાના શરીરા ઉપર કત્રંચો પહેરીને કશા ખધનેથી ખાંધ્યાં યાવત્ આયુધ અને પ્રહરણાને સાથે લઇ લીધાં. ભરતીના સમયે જેવા સમુદ્રના ધ્વનિ હાય છે તેવેા જ મહાધ્વનિ કરતાં તે રાજગૃહ નગરમાંથી ખહાર નીકળ્યા અને નીકળીને જ્યાં ચાર સેનાપતિ તે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy