________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८२
साताधर्मकथागसूत्रे प्रियाः ! चिलातश्चोरसेनापतिः सिंहगुहायाचोरपल्याः इह हव्यमागत्य पञ्चभिश्चोरशतैः सार्द्धम् मम गृहं 'घाएत्ता' घातयित्वा-लुण्ठयित्वा सुबहुं धनकनकं सुंसुमां च दारिकां गृहीत्वा 'जाव पडिगए' यावत् पतिगता-पञ्चभिश्चोरशतैः सार्ध सिंहगुहां चोरपल्ली प्रतिनिवृत्त इत्यर्थः, ' तं' तत्=तस्मात् कारणात् इच्छामः खलु हे देवानुप्रियाः ! ' मुंसुमा दारियाए सुसुमा दारिकाया 'कूवं ' प्रत्यानयने 'गमित्तए' गन्तुम् । ' तुब्भेणं देवाणुप्पिया ! ' युष्माकं खलु हे देवानु प्रियाः ! तत् अपहृतं विपुलं धनकनकम् हे देवानुप्रियाः ! चोराऽपहृतं धनकनादिकं सर्व युष्माकं भवतु, मम सुंसुमा दारिका भवतु । ततः खलु ते नगरगोप्तकाः खलु देवाणुप्पिया:! चिलाए चोरसेणावई सीहगुहाओ चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता, सुबहुं धणकणगं सुंसमं च दारियं गहाय जाव पडिगए-तं इच्छामो णं देवाणुपिया ! सुंसमा दारियाए कूवं गमित्तए-तुम्भंणं देवाणुप्पिया! से विउले धणकणगे ममं सुसमा दारिया) हे देवानुप्रिया सुनो चोर सेनापति चिलात चोर ने सिंहगुहा नाम की चोरपल्ली से यहां शीघ्र आकर पांचसौ चोरों के साथ मेरे घर पर डाका डाला है। उसमें उसने बहुत सा धन, कनक एवं सुसमा दारिका को लूटा है और-लूटकर वह वहां वापिस अपने स्थान पर चला गया है। अतः हे देवानुप्रियो । मैं चाहता हूँ कि आप लोग उस सुंसमा दारिका को लेने के लिये जावें, मिलने पर वह हृत धनकनक आदि सब आपका रहे-और सुसमा दौरिका मेरी
( एवं खलु देवाणुप्पिया ! चिलाए चोरसेणावई सीहगुहाओ चोरपल्लीओ इहं हव्वमागम्म पंचरि चोरसएहिं सद्धि मम गिहं घाएत्ता, सुबहुं धणकणगं सुंसमं च दारियं गहाय जाव पडिगए तं इच्छामो णं देवाणुप्पिया ! सुसमा दारियाए कुवं गमित्तए-तुम्भं णं देवाणुप्पिया ! से विउले धणकणगे ममं सुंसमा दारिया)
હે દેવાનપ્રિયે ! સાંભળો, ચોર સેનાપતિ ચિલાત ચોરે સિંહગુહા નામની ચેરપલીથી એકદમ અહીં આવીને પાંચસે ચોરોની સાથે મારા ઘરમાં ધાડ પાડી છે. તેમાં તેણે ઘણું ધન, કનક અને સંસમાં દારિકાની લૂંટ કરી છે. લંટ કરીને તે પાછે પિતાના સ્થાને જ રહ્યો છે એથી હે દેવાનુપ્રિયે ! મારી ઈચ્છા છે કે તમે સુંસમાં દારિકાને પાછી લેવા માટે જાઓ અને તેને મેળવી લીધા બાદ તે અપહૃત કરાયેલું ધન કનક વગેરે બધું તમે રાખજો અને સંસમાં દારિકાને મને સોંપી દેજે
For Private and Personal Use Only