SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनगारधर्मामृतवर्षिणी टी० अ० १८ सुसुमादारिकाचरितनिरूपणम् १८१ टीका-तएणं से ' इत्यादि । ततः खलु स धन्यः सार्थवाहो यत्रैव स्वकं गृहं तगैव उपागच्छति, उपागत्य सुबहुं धनकनकं सुसुमां च दारिकाम् अपहृतां ज्ञात्वा ' महत्थं महग्यं महरिहं ' महाथ महाचं महार्हम्=महानर्थः प्रयोजनं यस्मिन् तत्-महार्थ महाप्रयोजनकम् , बहुमूल्यं पुनः महतां योग्यम् ‘पाहुडं ' प्राभृतं उपायनं गृहीत्वा यत्रौत्र ‘णगरगुत्तिया' नगरगोप्तृकाः नगररक्षकाः कोपालादयः तौव उपागच्छति, उपागत्य तत् महार्थ यावत्-महाघ महाहं प्राभृतम् — उवणेइ ' उपनयति-समर्पयति, उपनीय-समर्प्य एवमवदत्-एवं खलु हे देवानु 'तएणं से धन्ने सत्यवाहे' इत्यादि। टीकार्थ-(तएणं) इसके बाद (से धन्ने सत्यवाहे ) वह धन्य सार्थवाह (जेणेव सएगिहे तेणेव उवागच्छइ ) जहां अपना घर था वहाँ आया ( उवागच्छित्ता सुबहु घणकणगं सुंसमं च दारियं अवहरियं जोणित्ता महत्थं महग्धं महरियं पाहृडं गहाय जेणेव नगर गुत्तिया तेणेव उवागच्छइ ) वहां आकरके उसने अपने घर में से बहुत सा धन कनक एवं सुंसमा दारिका को हरण किया हुआ जब जाना तब वह महार्थ बहुमूल्य एवं महापुरुषों के योग्य भेंट लेकर जहां नगर रक्षक -कोटपाल -आदि थे वहां गया-(उवागच्छित्ता तं महत्थं महग्धं महरिहं पाहुडं जाव उवणेति, उवणित्ता एवं वयासी) वहां जाकर उसने उस महाप्रयोजन साधक भून बहुमूल्य तथा महापुरुषों के योग्य भेंट को उनके समक्ष रखदिया-और रखकर उनसे उसने इस प्रकार कहा-( एवं 'तएणं से धन्ने सत्थवाहे' इत्यादि-- थ-(तएणं ) त्या२५छी ( से धन्ने सत्थवाहे ) ते धन्य सार्थवाड (जेणेव सरगिहे तेणेव उवागच्छइ ) या पोतार्नु ५२ हेतुं त्यो मान्य... ( उवागच्छित्ता सुबहु धणकणगं मुंसमं च दारियं अवहरियं जाणित्ता महत्थं महग्धं महरियं पाहुडं गहाय जेणेव नगर गुत्तिया तेणेव उवागच्छइ ) ત્યાં આવીને તેણે પિતાના ઘરમાંથી પુષ્કળ પ્રમાણમાં ધન, કનક અને સંસમાં દરિકાનું હરણ કરવામાં આવેલું જાણીને તે મહાથે, બહુ કિંમતી અને મહાપુરુષને ગ્ય ભેટ લઈને જ્યાં નગર–રક્ષક-કટ્ટપળ-વગેરે હતા ત્યાં गया. ( उवागच्छित्ता त महत्थं महब महरिह पाहुडं जाव उवणे ति, उवणित्ता एवं वयासी ) त्या तेणे ते महायान साभूत महु भिती तमा મહા પુરુષને ચગ્ય ભેટને તેમની સામે મૂકી દીધી અને મૂકીને તેમને તેણે આ પ્રમાણે વિનંતી કરતાં કહ્યું કે For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy