________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८०
शानाधर्मकथासूत्रे
समंता विप्लाइत्था । तएणं ते जगरगुत्तिया ते विउलं धणकri गेव्हंति, गेव्हित्ता जेणेव रायगिहे तेणेव उवागच्छति । तएण से चिलाए तं चोरसेणं तेहिं णयरगुत्तिएहिं हयमहिय जाव भीए तत्थे सुसुमं दारियं गहाय एवं महं अग्गामियं दीहम अडवि अणुपविट्टे । तएणं धण्णे सत्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहि सद्धिं अप्पछट्टे सन्नद्धबद्ध० चिलायस्स पद्मग्गवीहि अणुगच्छमाणे अभिज्ञ्जते हक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्टओ अणुगच्छइ । तएणं से चिलाए तं धणं सत्थवाहं पंचहिं पुत्तेहिं सद्धिं अप्पछ सन्नद्धबद्ध० समणुगच्छमाणं पास, पासित्ता अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे जाहे णो संचाएइ सुसुमं दारियं णिव्वाहित्तए, ताहे संते तंते परितंते नलिप्पल० असि परामुसइ, परामुसित्ता सुंसुमाए दारियाए उत्तमंगं छिंदइ, छिंदित्ता, तं गहाय तं अग्गामियं अडवि अणुष्पविट्टं । तपणं से चिलाए तीसे अगामियाए अडवीए तण्हाए अभिभूए समाणे पम्हुट्ठ दिसाभाए, सहिगुहं चोरपछि असंपत्ते अंतरा चेव कालगए ।
एवमेव समणाउसो ! जाव पव्वइए समाणे इमस्स ओराoियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउं जाव आहारं आहारेइ, से णं इहलोए चेव बहूणं समणाणं ४ हिलणिज्जे ३ जाव अणुपरियहिस्सइ, जहा व से चिलाए तक्करे ॥ सू० ७ ॥
For Private and Personal Use Only