________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टी० अ० १८ सुंसुमादारिका बरितनिरूपणम्
શ
मूलम् - तणं से धन्ने सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुबहुं धणकणगं सुंसुमं च दारियं अवहरियं जाणित्ता, महत्थं महग्घं महरिहं पाहुडं गहाय जेणेव जगरगुत्तिया तेणेव उवागच्छइ, उवागच्छित्ता, तं महत्थं महग्घं महरिहं पाहुडं जाव उवर्णेति, उवणित्ता, एवं वयासी - एवं खलु देवाशुपिया ! चिलाए चोरसेणावई सीहगुहाओ चोरपल्लीओ इहं व्वमागम्म पंचहिं चोरसएहिं सद्धिं ममहिं घाएता धणकणगं सुसुमं च दारियं गहाय जाव पडिगए । तं इच्छामो णं देवाप्पिया ! सुसुमा दारियाए कूवं गमित्तए, तुब्भं णं देवाणुप्पिया! से विउले धणकणगे, ममं सुंसुमा दारिया । तएणं ते जगरगुत्तिया धण्णस्स एयमट्टं पडिसुर्णेति, पीडसुणित्ता संनद्ध जाव गहियाउहपहरणा महयार उक्किट्ट० जाव समुद्दरवभूयं पिव करेमाजा रायगिहाओ णिग्गच्छति, णिग्गच्छित्ता, जेणेव चिलाए चोरे तेणेव उवागच्छंति, उवागच्छित्ता, चिलाएणं चोरसेणावइणा सद्धिं संपलग्गा या होत्था । तएणं ते णगरगुत्तिया चिलायं वोरसेणावई हयमहिय जाव पडिसेहेंति । तएणं ते पंच चोरसया णयरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विउलं धणकणगं विच्छड्डेमाणाय विप्पकिरेमाणा य सव्वओ
वापिस निकला और निकल करके जहां सिंहगुहा नाम की चोरपल्ली थी - उस ओर चलने के लिये उद्यत हो गया । सू०६ ॥
નગરમાંથી પાછે બહાર આવ્યા અને આવીને જ્યાં સિંહગુડ્ડા નામે ચારપલ્લી હતી તે તરફ રવાના થવા તૈયાર થઈ ગયા. !! સૂત્ર ૬ ।।
For Private and Personal Use Only