________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टीका अ०१७ कालिकद्वीपगत आकोश्विवक्तव्यता ११५ कर्माणि यावत् संघातिमानि च. अन्यानि च बहूनि चक्षुरिन्द्रियपायोग्याणि च द्रव्याणि स्थापयन्ति-एकत्री कुर्वन्ति, तेषामश्वानां परिपर्यन्तेन=सर्वतः समन्तात् पार्थे स्थापयन्ति च, स्थापयित्वा ते निश्चलाः, निस्पन्दाः, तूष्णीकास्तिष्ठतिर ।
तथा-यत्र यत्र तेऽश्वा आसते स्वपन्ति तिष्ठन्ति त्वग्वर्त्तयन्ति च तत्र तत्र खलु तेषां बहूनां कोष्ठपृटानां च यावद् अन्येषां च बहूना घ्राणेन्द्रियप्रायोग्याणां जाव संघाइमाणि य अन्नाणि य पहूणि चविखदिय पाउग्गाणि यदव्याणि ठति, ठवित्ता तेसिं परिपेरंतेणं पाप्लए ठवेंति, ठवित्ता णिचल्ला णिफंदा तुसिणीया चिट्ठति) उस के चारों तरफ चारों दिशाओं मेंवीणा आदिकों को स्थापित करते रहे। स्थापित करके फिर वे वहीं पर निश्चल-चलन क्रिया से रहित होकर हस्तादि अवयव को कंपित किये विना ही चुपचाप बैठ गये। - इस तरह-जिस२ वनमें वे अश्व बैठते थे, सोते थे, ठहरते थे, लेटते थे, वहां २ उन कौटुम्बिक पुरुषों ने उस आनीत बहुतसी कृष्ण, नील, पीत, रक्त, शुक्ल वर्णवाली काष्टकर्म आदि संघातिम पर्यत की सामग्री को जो चाइन्द्रिय को आनन्दप्रद थी, तथा और भी चक्षुइन्द्रि को सुहा. बनी लगनेवाली जो वस्तुएँ थीं उन को एकत्रित किया और उन्हें उन अश्वो की चारों दिशाओं में रख दिया। रखकर के फिर वे निश्चल, निस्पन्द होकर चुपचाप बैठ गये। (जत्थ २ ते आसा आसयंति ४ तत्य बिय पुरिसा बहूणि किण्हाणि य ५ कट्ठकम्माणिय जाव संधाइमाणि य अन्नाणि य बहणि चविखदिय पाउग्गाणि य दव्याणि ठति, ठवित्ता तेसिं परिपेरंतेणं पासए ठवेंति ठवित्ता णिच्चला, णिफंदा तुसिणीया चिट्ठति )
તેમની ચેમેર, ચાર ચાર દિશાઓમાં વિણાઓ વગેરે મૂકી. મૂકીને તેઓ તલાં જ નિશ્ચલ-હલન ચલનની ક્રિયાથી રહિત થઈને અંગેને હલાવ્યા વગર ચુપચાપ ત્યાં બેસી ગયા. આ પ્રમાણે જે જે વનમાં અશ્વો ઘોડાઓ) બેસતા હતા, સૂતા હતા, રહેતા હતા, આરામ કરતા હતા તે તે વનમાં તે કૌટુંબિક પુરુષોએ સાથે લાવેલી ઘણી કાળી, નીલી, પીળી રાતી, સફેદ રંગની કાષ્ટકમ વગેરે સંઘાતિમ સુધીની બધી વસ્તુઓને કે જેઓ ચક્ષુ (આંખ) ઈન્દ્રિયને સુખ આપનારી હતી તેમજ બીજી પણ ચક્ષુ ઈન્દ્રિયને સુખ આપનારી જેટલી સારી વસ્તુઓ હતી તેમને ભેગી કરી અને અધોની ચોમેર તેમને ગોઠવી દીધી. ગોઠવીને તેઓ ત્યાં જ નિશ્ચલ, નિસ્પદ થઈને ચુપચાપ ત્યાં જ બેસી ગયા.
( जत्थ २ ते आसा आसयति ४ तत्थ २ णं तेसिं बहूर्ण फोटपडाणं य जाव अन्नेसि च बहूणं धाणिदियपाउग्गाणं दवाणं पुजेय पियरे य करेंति,
For Private and Personal Use Only