SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जाताधर्मकथा _ 'जहिं २ च णं' यत्र यत्र च वने खलु ते 'आसा' अवाः जात्या अश्वाः — आसयंति वा' आसते उपविशन्ति 'सयंति वा' शेरतेस्पन्ति वा चिटुंति वा' तिष्ठन्ति वा, 'तुयदृति वा ' त्वग्वतयन्ति-शरीरं प्रसार्य स्वपन्ति वा ' तहिं २ तत्र तत्र च खलु ते कौटुम्बिकपुरुषाः ‘ताओ' ताः हरितशीर्ष नगरादानीता वीणाश्च यावत्-वृत्तवीणाश्च, तथा अन्यानि च बनि श्रोगेन्द्रियप्रायोग्याणि च द्रव्याणि 'समुदीरेमाणा' समुदीरयन्तः मधुरध्वनिना वादयन्तः तिष्ठन्ति, तेषामश्वानां परिपेरतेणं' परिपर्यन्तेन=सर्वतः समन्तात् चतुर्दिक्षु इत्यर्थः ‘पासए' पार्श्वे समीपे वीणादीनि स्थापयन्ति, स्थापयित्वा ते पुरुषाः 'निच्चला' निश्चलाः चलनक्रियारहिताः ‘णिप्फंदा' निः स्पन्दाः हस्ताद्यवयवसंचाररहिताः 'तुसिणीया' वचन व्यापाररहिताः 'चिट्ठति ' तिष्ठन्ति । तथा-यत्र यत्र तेऽश्वाः आसते वा यावत् त्वगत्तयन्ति लुठन्ति तत्र तत्र खलु ते कौटुम्बिकपुरुषाः बहूनि कृष्णानि च ५-कृष्णनीलपीतरक्तशुक्ल पर्णानि काष्ठनेत्र इन्द्रिय को आनंद देनेवाले नीले पीले आदि रंगवाले चित्रों को एवं घाणइन्द्रियों को सुखकारक काष्ठपुट आदि सुगंधित द्रव्यों को छोटी २ नौकाओं द्वारा पोत में से उतार कर कालिक होप में रख दिया। पाद में जहां २ वे जाति अश्व बैठते थे सोते थे, ठहरते थे, लेटते थे, वहां २ वे कौटुम्यिक पुरुष उन हस्तिशीर्ष नगर से लाये हुए वीणा से लेकर वृत्तवीणा पर्यन्त के साधनो को तथा और भी श्रोत्र इन्द्रिय को सुहाधनी लगनेवाली साधन सामग्री को मधुर ध्वनि से बजाते हुए ठहर गये। और (तेसिं परिपेरंतेणं पासए ठवेंति, ठवित्ता णिच्चला, गिफंदा, तुसिणीया चिटुंति, जस्थ २ ते आसा ओसयंति वा जाव तुयद्वंति वा तत्य २ णं ते कोडुंबिय पुरिसा बहूणि किण्हाणि य ५ कट्टकम्माणि य પમાડનાર નીલા, પીળા વગેરે રંગના ચિત્રને અને ઘણુ (નાક) ઈન્દ્રિયને સુખ આપે તેવા કાકપુર વગેરે સુગંધિત દ્રવ્યોને વહાણમાંથી નાની નાની હેડીઓમાં મૂકીને કાલિક દ્વીપ ઉપર મૂકી દીધી. ત્યારપછી જ્યાં તે જાતિ અશ્વો બેસતા હતા, સૂતા હતા, રહેતા હતા, આરામ કરતા હતા ત્યાં તે કૌટુંબિક પુરુષે તે હસ્તિ શીર્ષ નગરથી લઈ આવેલી વીણાથી માંડીને વૃત્ત. વીણ સુધીના સાધનને તેમજ બીજા પણ શ્રોત્ર (કાન) ઈન્દ્રિયને ગમે તેવી સાધન સામગ્રીને મધુર ધ્વનિથી વગાડતાં ત્યાં રોકાઈ ગયા અને– (तेसि परिपेरंतेणं पासए ठति, ठवित्ता णिच्चला, गिफंदा, तुसिमीया चिट्ठति, जत्य २ ते आसा आसयंति वा जाव तुयति वा तत्थ २णं ते कोड For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy