________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मैनेगारधर्मामृतवर्षिणी डी० म० १७ कालिकद्वीपगत आकोणाश्ववक्तव्यता ६१३ गोधूमादीनामस्य ' आटा ' इति प्रसिद्धस्य, ' गोरसस्स य ' गोरसस्प= घृतादिकस्य च यावत् अन्येषां च बहूनां पोतवहनप्रायोग्याणां द्रव्याणां पोतवहनं भरन्ति भृत्वा 'दविखणाणुकूलेणं ' दक्षिणानुकूलेन सानुकूलेन वातेन यत्रैत्र कालिकद्वीपस्तत्रैवोपागच्छन्ति, उपागत्य तत्र पोतवहनं ' लंबेंति ' लम्बयन्ति = तीरस्थापित बनन्ति, बद्ध्वा तान् = नौकास्थितान् उत्कृष्टान् = उत्तमोत्तनान् शब्दस्पर्शरसरूपगन्धान् ' एगडियाहिं' एकार्थिकाभिः = लघुनौकाभिः 'कालिय'दी' कालिकद्वीपे ' उत्तारेति ' उत्तारयन्ति नौकातो निस्साये भूमौ स्थापयन्ति ।
-
Acharya Shri Kailassagarsuri Gyanmandir
यावत् और अनेक पोतवहन प्रायोग्य द्रव्यों को उस नौका में भरदिया । (भरिता दक्खिणाणुकूलेण वाएण जेणेव कालियदीवे तेणेव उवागच्छ उवागच्छित्ता पोयवहणं लंबेति, लंबित्ता ताई किट्टाई सफरिसरस रूपगंधाई एडियहि कालियदीवे उत्तारेंति । जहिं २ च णं ते आसा आसायंति वा सयंति वा चिति वा तुयहंति वा तर्हि२ चणं ते कोडुं बियपुरिसा ताओ वीणाओ य जाव वित्तवीणाओ य अन्नाणि य बहुणि से इंदिय पाउग्गाणि समुदीरेमाणा चिति) भर करके फिर ये लोग जब पीछे से आनेवाला अनुकूल वायु वहा तब वहां से चलकर जहां कालिक द्वीप था वहां आये वहां आकर के इन लोगों ने लंगर डाल दिया - लंगर डालकर पोत में से शब्द के साधन भूत वीणा आदिकों को अच्छे स्पर्श के साधनभूत रूई से भरे हुए रजाई आदि वस्त्रों को रसनाइन्द्रिय को सुहावने लगनेवाले खांड आदि पदार्थों को ઘઉંના લેટને, ગારસ ધી વગેરેને યાવત્ ખીજાપણુ ઘણુા વહાણુ યાત્રામાં કામ લાગે તેવાં દ્રવ્યાને તે નૌકામાં ભર્યાં.
( भरिता दक्खिणाणुकूले णं वाएणं जेणेव कालियदीवे तेणेव उवागच्छर, उवागच्छित्ता पोयवहणं लंबेति, लंबित्ता ताई उक्किट्ठाई सदफरिसर सरूपगंधाई एगट्टियाहि कालिपदीवे उत्तारेति । जहिं २ च णं ते आसा आसायंति वा संयंति वा चिद्वंति वा तुयति वा तहिं २ च णं ते कोडुबियपुरिसा ताभो Satara य जात्र वित्तविणाओ य अन्नाणि य बहूणि सोइंदिय पाउरगाणि य दव्वाणि समुदीरेमाणा चिट्ठति )
ભરીને તે બધા જ્યારે પાછળથી વહેતા અનુકૂળ પવન વહેવા લાગ્યા ત્યારે ત્યાંથી રવાના થઈને જ્યાં કાલિક દ્વીપ હતા ત્યાં આવ્યા. ત્યાં આવીને તે લેાકેાએ લંગર નાખ્યું. લંગર નાખીને વહાણુમાંથી શબ્દના સાધન રૂપ વીણા વગેરેને, કામળ સ્પશના સાધનભૂત રૂથી ભરેલા રજાઈ વગેરે વસ્રોને, રસના ( જીભ ) ઇન્દ્રિયને ગમતા ખાંડ વગેરે પદાર્થોને, નેત્ર ઇન્દ્રિયને આન
For Private and Personal Use Only