________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
भाताधर्मकथाजस्त्र ध्यन्ते, तेषां कौशेयवस्त्राणां ' रेशमीवस्त्र' इति भाषा पसिद्धानां च, तथाअन्येषां च स्पर्शेन्द्रियप्रायोग्याणां द्रव्याणां शकटीशाकटं भरन्ति, भृत्वा शकटीशाकटं योजयन्ति, योजयित्वा यौव गम्भीरक-गम्भीरनामकं पोतस्थानं तत्रैवोपागच्छन्ति, उपागत्य शकटीशाकटं मोचयन्ति, मोचयित्वा 'पोयवहणं' पोतवहनं-नौका सज्जयन्ति, सज्जयित्वा तेषाम् ' उकिटाणं' उत्कृष्टानां श्रेष्ठानां शब्दस्पर्शरसरूपगन्धानां काष्ठस्य च पानीयस्य च तन्दुलानां च 'सामियस्स य' समीतस्य शिलाओं को, हंस गर्भो को-रेशमी वस्त्रों को, तथा और भी स्पर्शन इन्द्रिय को आनन्द देने वाली वस्तुओं को उन लोगों ने गाडी और गाडों में भरा। (भरित्ता सगडीसागडं जोएंति, जोइत्ता जेणेव गंभीरए पोयहाणे तेणेव उवागच्छंति, उवागच्छित्ता सगडीसागडं मोएंति, मोइत्ता पोयवहणे सज्जेंति, सजित्ता तेसि उकिट्ठाणं सद्दफरिसरसख्वगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाणय समियरस य गोरसस्स य जाव अन्नेसिं च बहूण पोयवहणपाउग्गा ण पोयवहणं भति) भरकर के फिर उन लोगों ने गाडी और गाडों को जोत दिया। जोतकर के फिर वे वहाँ आये-जहां गंभीर नाम का पोतस्थान था-चंदरगाह था। वहां आकर के उन लोगों ने गाड़ी और गाड़ों को ढील-रोक दिया। और फिर नौकाओंको सजाया-तैयार किया । और तैयार करके बादमें उन्होंने उन श्रेष्ठ शब्द, स्पर्श, रस, रूप, एवं गंधोंको काष्ठको तृण को पानीय द्रव्य को तंदलों को, गेहुँ के आटे को, गोरस घृतादिक-को લીસી શિલાઓને, હંસ ગર્ભોને રેશમી વસ્ત્રોને તેમજ બીજી પણ ઘણું સ્પશે ન્દ્રિયને સુખ પમાડે તેવી ઘણી વસ્તુઓને તે લેકએ ગાડી અને ગાડાઓમાં ભરી.
(भरित्ता सगडीसागडं जोएंति, जोइत्ता जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति, उवागच्छित्ता सगडीसागडं मोएंति मोइत्ता पोयवहणं सज्जेंति, सज्जित्ता तेसि उक्किट्ठाणं सद्दफरिसरसरूपगंधाणं कठुस्स य तणस्स य पाणियस्म य तंदुलाण य समियस्स य गोरमस्स य जाव अन्नेसिं च बहूणं पोयवहण पाउग्गाणं पोयवहणं भरेंति )
ભરીને તે એ ગાડી અને ગાડએને જોતર્યા. જોતરીને તેઓ ત્યાંથી જ્યાં ગંભીર નામે પિતસ્થાન (બંદર) હતું ત્યાં આવ્યા. ત્યાં આવીને તે લોકોએ ગાડી અને ગાડાંઓને છેડી મૂકયા. અને ત્યારપછી નૌકાઓને સુસજિત કરી. સુસજિત કર્યા બાદ તેમણે તે ઉત્તમ શબ્દ, સ્પર્શ, રસ, ३५ भने अपाने, आ४ने, घासने, elumn द्रव्याने, तga ( 20 ) ने,
For Private and Personal Use Only