SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माताधर्मकथा द्रव्याणां पुत्रांश्च एकवस्तुसमूहरूपान निकरांश्च नानाविधवस्तुराशिरूपान् कुर्वन्ति, कृत्वा तेषामश्वानां परिपर्यन्तेन सर्वादिक्षु यावत् तूष्णीकास्तिष्ठन्ति ३ । . यत्र यत्र च खलु तेऽश्वा आसते ४ तत्र तत्र खलु गुडस्य यावद् अन्येषां च बहूनां निहवेन्द्रियप्रायोग्याणां द्रव्यणां पुजांच निकरांश्च कुर्वन्ति. कृत्वा — विय२ णं तेसि बहूण फोहपुडाणं य जाव अन्नेमि च यहणं घाणि दिय पाउग्गाणं दव्वाणं पुंजेय णियरे य करेंति करिता तेसि परिपेरंतेणं जाव चिटुंति, जत्थ जत्थ णं ते आमा आमयंति ४ तत्थ २ गुलस्स जाव अन्नेसि च बहूर्ण जिभिदिय पाउग्गाणं दव्वाणं पुंजे य णियरे य करेंति, करित्ता वियरए खणंति, खणित्ता गुलपाणगस्स खंडपाणगस्त जाव अन्नेसि च बहणं पाणगाणं वियरे भरेंति-भरित्ता तेसिं परिपेरंतेणं पासए ठवेंति जाव चिट्ठति जहिं २ च णं ते आसा आस० तहिं २ णं ते बहवे कोयविया य जाव गन्भाय अण्णाणि य बहणि फासिदियपाउग्गाई अत्थुय पच्चत्थुयाइं ठवेंति, ठवित्ता तेसिं परिपेरंतेणं जाव चिट्ठति ) जहां जहां वे घोडे बैठते थे, सोते थे, ठहरते थे, लेटते थे, वहाँ २ उन कौटुम्बिक पुरुषों ने उन अनेक कोष्ठ पुटों के यावत् अन्य और घ्राणेन्द्रिय प्रायोग्य द्रव्यों, के पुंजों को निकरो को एकात्रित कर दिया और करके फिर वे उन अश्दों की चारों दिशाओं में यावत् चुपचाप बैठ गये। जहां वे घोडे बैठते थे, सोते थे, ठहरते थे, लेटते थे, वहां उन कौटुम्बिक पुरुषों ने गुड़ के यावत् दूसरे और रसनेन्द्रिय आल्हादक करिता तेसिं परिपेरंतेणं जाव चिट्ठति, जत्थ जत्थ गंते आसा आसयति ४ तत्थ २णं गुलस्स जाव अन्नेसिं च बहूर्ण जिभिदिय पाउग्गाणं दव्याणं पुजे य णियरे य कति, करिता वियरए खणंति, खणित्ता गुलपाणगस्स खंडपाणगस्स जाय अन्नेसिं च बहणं पाणगाणं वियरे भरेंति-भरित्ता तेसिं परिपेरंतेणं पासए ठति जाव चिट्ठति जहिं २ च णं ते आसा आस० तहिं २ च णं ते बहवे कोय. विया य जाव गम्भाय अण्णाणि य बहूणि फासिदिय पउग्गाई अत्थुयपच्चत्थुयाई ठति, वित्ता तेर्सि परिपेरंतेणं जाव चिट्ठति ) જ્યાં જ્યાં તે ઘડાઓ બેસતા હતા, સૂતા હતા. રહેતા હતા, આરામ કરતા હતા ત્યાં ત્યાં તે કૌટુંબિક પુરુષોએ તે ઘણું કે છ પુટને યાવત્ બીજી પણ ઘણી ઘાણેન્દ્રિય (નાક) ને સુખ પમાડે તેવી વસ્તુઓને પુષ્કળ પ્રમા ત્રમાં ત્યાં ગોઠવી દીધી, એકઠી કરી દીધી અને એકઠી કરીને તેઓ તે ઘોડાશાને ચારે તરફ યાવત ચુપચાપ થઈને બેસી ગયા. તે ઘડાએ જ્યાં જ્યાં બેસતા હતા, સૂતા હતા, રહેતા હતા, આરામ કરતા હતા ત્યાં ત્યાં તે કૌટું For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy