________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
બહ
श्रीधर्मकथा
शिष्यातया ददाति पाण्डुसेनो राजा द्रौपदीं सुव्रतायै शिष्यारूपेण दत्तवानितिभावः । एकादशाङ्गानि अधीते, बहूनि वर्षाणि पष्ठाऽष्टमदशमद्वादशैस्तपोभिर्याव दात्मानं भावयन्ती विहरति ॥ ०३४ ||
मूलम् - तरणं थेरा भगवंतो अन्नया कयाई पंडुमहुराओ णयरीओ सहसंबवणाओ उज्जाणाओ पडिणिक्खमंति पडिणिक्खमित्ता बहिया जणवयविहारं विहरंति, तेणं कालेणं तेणं समएणं अरिहा अरिटृनेमी जेणेव सुरट्ठाजणवए तेणेव उवागच्छइ उवागच्छित्ता सुरद्वाजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तरणं बहुजणो अन्नमन्नस्स एवमाइक्खइ० - एवं खलु देवाणुप्पिया ! अरिहा अरिट्ठनेमी सुरट्ठाजणवए जाव वि०, तरणं ते जुहिट्ठिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमहं सोच्चा अन्नमन्नं सहावेंति सद्दावित्ता एवं वयासी एवं खलु देवाणुप्पिया ! अरहा अरिट्ठनेमी पुव्वाणु० जाव विहरइ, तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्ठनेमिं वंदणाए गमित्तए छट्ठमदसमदुवालसेहिं जाव विहरइ ) नीचे उतरकर यावत् वह भी प्रब्रजित हो गई। पांडुसेन राजा ने उसे द्रौपदी को सुव्रता नाम की साध्वी के शिष्यारूप से प्रदान किया । द्रौपदी आर्या ने ग्यारह अंगों का अध्ययन किया। बाद में अनेक वर्षों तक छट्ठ अष्टम, दशम, द्वादश तपस्याओं से अपने आपको उसने भावित किया || सू०३४ ॥ अहिज्जर, बहूणि बासाई छमदसमदुवालसेहिं जाव विहरइ )
નીચે ઉતરીને યાવત્ તે પણ પ્રત્રજિત થઈ ગઇ. પાંડુસેન રાજાએ દ્રૌપદીને સુત્રતા નામની સાધ્વીને શિષ્યાના રૂપમાં અર્પિત કરી. દ્રૌપદી આર્યોએ અગિયાર અંગોનુ અધ્યયન કર્યું. ત્યારપછી ઘણાં વર્ષો સુધી છઠ્ઠ, અષ્ટમ, દશમ, દ્વાદશ તપસ્યાથી પાતાના આત્માને તેણે ભાવિત કર્યાં. ॥ સૂ. ૩૪ ll
For Private and Personal Use Only