SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी सरीका अ० १६ द्रौपदीचरितनिरूपणम् ५२७ हव्यं-शीघ्रम् आनयसि-आनीतवानसि तत्-तस्मात्-' एवमवि गए ' एवमपि गते-इत्थंममापहरणे कृतेऽपि, गच्छ खलु त्वं हे देवानुप्रिय ! स्नातः ‘उल्ल पडसाडए' आर्द्र पट्टसाटकः स्नानेनाऽऽीकृतोत्तरीयपरिधानवस्त्रधारी ' अवचूलगवत्थणियन्थे ' अवचूलकवस्त्रणियत्था=अवचूलकम्-अधोमुख नीचैलम्बमानं चलंवस्त्राञ्चलं-वस्त्रप्राप्तं यथा भवति तथा 'णियत्थं' परिहितं वस्त्रं येन स तथा-स्त्रीणां परिधानमिव चरणपर्यन्तलम्बितवस्त्रान्तं यथास्यात्तथा परिहितवस्त्र इत्यर्थः । 'अंतेउरपरियालसंपरिखुडे' अन्तःपुरपरिवारसंपरितृतः स्त्री परिवारेण सहितः, 'अग्गाई' अग्र्याणि वराणि रत्नानि गृहीत्वा मां पुरतः ' काउं' कृत्वा कृष्णं स्स वा सुदेवस्स उत्तमपुरिसस्म विप्पि यं करे माणे ममं इह हव्यमाणेसि) हे देवोनुप्रिय ! क्या तुम उत्तम पुरुष कृष्णवासुदेव को नहीं जानते हो जो उनको अनिष्ट कर तुम मुझे यहां ले आये हो । (तं एव. मविगए गच्छणं तुमं देवावुप्पिया! पहाए उल्लपडसाडए अव चलगवस्थाणियत्थे अंते उरपरियालसं परिवुडे, अग्गइं वराई रयणाई गहाय, ममं पुरओ, काउं कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि) खैर अय इस यात को जाने दो-हे देवानुप्रिय ! तुम स्नान करो, और गीले वस्त्र पहिने हुए ही श्री कृष्णवासुदेव की शरण में जाओ । जाते समय तुम स्त्रीयों के परिधान के समान चरण पर्यन्त लटकते हुए वस्त्र पहिनकर जाना । अकेले मत जाना किन्तु अपने अंतःपुर की समस्त स्त्रियों को साथ में ले जाना। रीते हाथ भी मत जानो किन्तु भेट निमित्त वेश कीमती रत्नों को लेकर और मुझे आगे करके चलना । (किणं तुम देवाणुप्पिया ! न जाणासि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हबमाणेसि) હે દેવાનુપ્રિય ! શું તમે ઉત્તમ પુરૂષ કણ-વાસુદેવને ઓળખતા નથી. મને અહીં લાવીને તમે તેમનું જ અનિષ્ટ કર્યું છે. (तं एवमविगए गच्छह णं तुम देवाणुप्पिया ! हाए उल्लपडसाडए अवचूलगवत्थणियत्थे अंतेउरपरियालसंपरिवुडे, अग्गाई वराई रयणाई गहाय, ममं पुरतो, काउं कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि ) ખેર, છેડો એ વાતને. હે દેવાનુપ્રિય ! તમે હવે સ્નાન કરો અને ભીના વસ્ત્રોથી જ શ્રીકૃષ્ણ વાસુદેવની શરણમાં જાઓ. જતી વખતે તમે સ્ત્રીઓના પરિધાન ( ચણિયા) ની જેમજ પગ સુધી લટકતા વસ્ત્રો પહેરજે. તમે એકલા જતા નહિ પરંતુ રણવાસની બધી સ્ત્રીઓને સાથે લઈને જજે. તમે ખાલી હાથે તેમની પાસે જતા નહિ પણ કંઈક ભેટ સ્વરૂપ કિંમતી વઓને લઈને For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy