SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२६. ज्ञाताधर्मकथासूत्रे च तोरणानि च यस्यां सा तथा, तत्र गोपुराणि -मतोल्यः अट्टालकाः - प्राकारो परिस्थान विशेषाः, चरिका- नगरमाकारान्तरेऽष्टहस्तोमार्गः । तथा-पर्यस्तितानिसर्वतः क्षिप्तानि प्रवरभवनानि श्रीगृहाणि भण्डागाराणि कोशागाराणि च यस्यां स तथा, ततो द्विपदः कर्मधारयः । कृष्णवासुदेवेन भूमौ चरणाघातशब्देन अमर कंकाराजधान्याः प्राकारगोपुरादिकं विध्वंसितमित्यर्थः तथा सरस्सरस्स अनुकरणशब्दोऽयम् निपतनक्रियाविशेषणं धरणितले संनिपतिता=अमरकंका राजधानी सरस्सरस्सेति शब्दं कुर्वाणा भूभौ पतितेत्यर्थः । ततः खलु स पद्मनाभो राजा अमरकंकां राजधानीं संभग्नप्राकारादिकां यावत् - धरणितले संनिपतितां दृष्ट्वा भीतः त्रस्तः, उद्विग्नः संजातभयः, द्रौपद्या देव्याः शरणमुपैति प्राप्नोति ततः खलु सा द्रौपदी देवी पद्मनाभं राजानमेवमवादीत् किं खलु स्वं हे देवानु प्रिय ! न जानासि कृष्णस्य वासुदेवस्योत्तमपुरुषस्य विप्रियं कुर्वन् मामिह अत्र गलियों को अटारियों को, चरिकाओं को, श्री गृहों को कोशागारों को श्री कृष्ण ने ध्वंस कर दिया । तथा वह अमरकंका राजधानी भी सरसर शब्द करती हुई उस गर्जना पूर्वक किये गये चरणाघात से जमीन पर गिर पड़ी । (तएण से पउमणाभे राया, अमरकंका रायहाणि संभग्ग जाब पासित्ता, भीए दोवईए देवीए सरणं उवेह ) तब पद्मनाभ राजा अमरकंका राजधानी को प्राकार गोपुर आदि की ध्वस्त अवस्थावाली देखकर अत्यंन्त भीत हुआ त्रस्त हुआ, उद्विग्न हुआ । और संजात. भय संपन्न होकर द्रौपदी देवी की शरण में पहुँचा । (तएणं सा दोवई देवी, पउमनाभं रायं एवं वयासी) तब उस द्रौपदी देवी ने पद्मनाभ राजा से इस प्रकार कहा - ( किण्णं तुझं देवाणुप्पिया ! न जाणासि कण्ह हुंडा राजधानीनी शेरीगोने, मटारीगोने, यरिप्रभोने, श्रीगृहोते, अशाગારાને શ્રીકૃષ્ણે નષ્ટ કરી નાખ્યા તેમજ તે અમરકકા રાજધાની પણ સરસર શબ્દ કરતી ગર્જનાપૂર્વક કરવામાં આવેલા ચરણાઘાતથી જમીનદોસ્ત થઈ ગઈ. (तरण से पमणाभे राया, अमरकंका रायदाणि संभग्ग जाव पासित्ता, भी दोई देवीए सरणं उवेइ ) પદ્મનાભ રાજા અમરકકા રાજધાનીના પ્રાકાર, ગાપુર વગેરેને વિનાશ જોઈને ખૂબ જ ભયભીત થઈ ગયા, ત્રસ્ત થઈ ગયા તેમજ ઉદ્વિગ્ન થઈ ગયા अने संभतलय संपन्न थाने द्रौपट्टी हेवीनी शरणे पडेभ्यो. ( तरणं सा दावई देवी पउमनाभं रायं एवं वयासी ) त्यारे ते द्रौपदी देवी पद्मनाभ શાને આ પ્રમાણે કહ્યું કે~ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy