SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२५ , " अनगारधर्मामृतवर्षिणी टीका म० १६ द्रौपदीचरितनिरूपणम् वासुदेवो यत्रैवामकङ्का तत्रैवोपागच्छति, उपागत्य रथं स्थापयति, स्थात् प्रत्यत्र रोहति प्रत्यवरुह्य, ' वेउव्वियसमुग्धाएणं ' वैक्रियसमुद्घातेन वैक्रियशरीरं निर्मा मारुमप्रदेशानां बहिर्निःसारणेन खलु ' समोहणइ ' समुद्धातं करोति समुहन्ति एकं महत् । णरसीहरूवं ' नरसिंहरूपं ' बिउव्वह' विकुर्वते दिव्यसामर्थ्यन करोति विकु महता २ शब्देन ' पाददद्दरयं पाददद्देरकं = भूमौ चरणाघात करोति, ततः खलु स कृष्णेन वासुदेवेन महता २ शब्देन पाददर्दरकेण = भूमों चरणाघातेन कृतेन सता अमरकङ्काराजधानी 'संभग्गपागारगो पुराहालय वरिय तोरणपल्aत्थिय पत्ररभवणसिरिधरा' सम्भग्नप्राकार गोपुराहालकच रिकातोरणपर्य स्तितपत्ररभवनश्रीगृहा=तत्र संभग्नानि - माकारच गोपुराणि च अहालकाच चरिका जहां वह अमरकंका थी वहां गये ( उवा० ) वहां जाकर के ( रहं ठवेइ, ठविता रहाआ पचोरुहइ, पच्चारुहित्ता वेउव्वियसमुग्धारणं समोह rs) उन्होंने अपने रथको खड़ा किया-खड़ा करके फिर वे उससे नीचे उतरे । नीचे उतर कर वैक्रिय समुद्घात किया । वैक्रियशरीरको निर्माण करने के लिये जो आत्मप्रदेशों का बाहिर निकालना होता है उसका नम वैक्रिय समुद्घात है । ( एगं महं णरसिहरूवं विश्व विवित्ता महया २ सद्देणं पाददद्दरएणं करणं समाणेणं अमरकंका रायहाणी संभग्ग पागार गोपुराहाल चरिथतोरणं पल्हस्थियपवरभवणसिरिघरा सरस्स र धरणियले संन्निवइया) इस समुद्घातके द्वरा उन्होंने एक विशाल काय नरसिंहरूप की विकुर्वणा की नरसिंहरूप की विकुर्वणा करके अपनी भयंकर गर्जना से भूमि पर चरणों द्वारा आघात किया । इस तरह गर्जना पूर्वक किये गये चरणाघात से अमरकंका राजधानी की गया. (उत्रा० 10 ) त्यां ४६ने ( रद्द ठवेइ, ठत्रित्ता रहाओ पञ्चोरुहइ, पचोरुहित्ता वे व्वियसमुग्धाएण समोहणइ ) तेभो पोताना स्थने अलेो राज्यो, जले। રાખીને તેઓ તેમાંથી નીચે ઉતર્યાં, નીચે ઉતરીને તેમણે વૈક્રિય સમુદ્ઘાત કર્યાં. વૈક્રિય શરીરને બનાવવા માટે .જે આત્મપ્રદેશને બહાર કાઢવામાં આવે છે તે વૈક્રિય સમુદ્દાત કહેવાય છે. ( एवं महं नरसिहरूवं विउन्न, विउब्वित्ता महया २ सदेणं पाददद्दरण कर्ण समाणेणं अमरकंका रायहाणी संभग्गपागारगोपुराट्टालयचरियतोरणं पल्हत्थिय पत्ररभवणसिरिधरा सरस्तरस्त धरणियले संभिवइया ) આ સમુદ્દાત વડે તેમણે એક વિશાળ કાય નરસિંહ રૂપની વિણા કરી. નરસિંહ રૂપની વિકુણા કરીને પોતાની ભયંકર ગર્જનાથી ભૂમિ ઉપર ચરણ્ણાના આઘાત કર્યો. આ રીતે ગર્જનાપૂર્વક કરાયેલા ચરણાઘાતથી અમર For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy