________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधामृतषषणी टी० अ० १६ द्रौपदीचरितनिरूपण
५०७ पविश्य पद्मनाभस्य राज्ञो वामेन पादेन 'पायपीढं ' पादपीठम् सिंहासनसंलग्नसोपानम् आक्रम्य कुन्ताग्रेण लेख प्रत्रिकां' पणामेहि' अर्पय देहि अर्पयित्वा 'तिवलियं ' त्रिवलिका रेखात्रययुक्तां 'भिउडि ' भ्रूकुटि-णिडाले' ललाटे 'साइटु ' संहृत्य-उन्नीय ' आसुरुत्ते' आशुरुप्तः शीघ्रं क्रोधाविष्टः ' रुटुं' रुष्टः ' कुद्धे ' क्रुद्धः 'कुविए ' कुपितः चंडिक्किए' चाण्डिक्यितः-रोषयुक्तः, एवमवादीत्-हं भो ! पद्मनाभ ! 'आत्थियपत्थिया' अमार्थितमाथित !-मरणवाञ्छक ! 'दुरंतपतलक्खण !' दुरन्तप्रान्तलक्षण ! पूर्व व्याख्यातमेतत् , पायपीढं अक्कमित्ता कुत्तग्गेणं लेहं पणामेहि, तिवलियं भिउडि पिडाले साहटु आसुरुत्ते रुठे कुद्धे कुविए चंडिक्किए एवं वयासी हंभोपउमणाहा अपत्थियपत्थिया ! दुरंतपंतलक्खणा! हीणपुण्णचाउद्दसा! सिरिहिरि धो परिवजिया! अज ण भवसि किन्न तुमं ण याणासि, कण्हस्स वासुदेवस्स अहवणं जुद्धसज्जे णिगच्छाहि) रथ को रोककर वहां स्थापित कर-दारुक सारथि को बुलाया बुलाकर के उससे ऐसा कहाहे देवानुप्रिय तुम जाओ-अमरकंका राजधानी में जाओ वहां जाकर पद्मनाभ राजाके पादपीठको वाम पादसे आक्रमित कर कुन्त (भाला)के अग्रभाग से उसे पत्रिका दो देकर के अपनी भ्रुकुटी को भालपर चढाकर, इकदम गुस्से में आकर, रुष्ट, कुपित एवं क्रुद्ध होकर क्रोध के आवेश से तम तमाते हुए तुम उससे ऐसा कहों-अरे ओ पद्मनाभ ! अप्रार्थित प्रार्थित ! मरणवान्छक- दुरंतप्रान्त लक्षण ! मोलुम होता है पाएणं पायपीढं अक्कमित्ता कुंत्तग्गेणं लेहं पणामेहि, तिवलियं भिउडि गिडाले साहटु आसुरुत्ते रुटे कुद्धे कुविए चंडिक्किए एवं क्यासी हं भो पउमणाहा! अपत्थियपत्थिया ! दुरंतांतलवखणा ! हीणपुण्णचाउद्दसा ! सिरि हिरिधी परिवज्जिया ! अज्ज ण भवसि किन तुम ण याणासि, कण्हस्स वासुदेवस्स अहवणं जुद्रसज्जे णिगच्छादि)
રથને ઊભું રાખીને, ત્યાં જ રથને મૂકીને દારૂક સારથિને બોલાવ્યો. અને બેલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય! તમે અમરકંકા રાજધાનીમાં જાઓ અને ત્યાં જઈને પદ્મનાભ રાજાના પાદપીઠને ડાબા પગથી આકમિત કરીને કુંતના અગ્ર ભાગથી તેને પત્રિકા આપ. પત્રિકા આપીને તમે પિતાની ભમ્મરે ચઢાવીને, એકદમ લાલચોળ થઈને રૂ, કુપિત અને કૃદ્ધ થઈને ક્રોધના આવેશમાં આવીને તેને આ પ્રમાણે કહો કે અરે એ પદ્મનાભ ! અપ્રાર્થિત પ્રાર્થિત! મરણ વાંક ! દુરંત પ્રાંત લક્ષણ! (નીચ
For Private and Personal Use Only