________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०८
शाताधर्मकथासूत्र हीणपुनचाउद्दसा !' हीनपुण्यचातुर्दशिकः - अलब्धपुण्यचातुर्दशिकजन्मा, चतुर्दशीजातो हि भाग्यवान् भवति । तथा-' सिरी हिरि धी परिवज्जिया!' श्री हो धी परिवर्जित! लक्ष्मी लज्जा बुद्धि रहित !, अद्य न भवसि, किं खलु त्वं न जानासि, कृष्णस्य वासुदेवस्य भगिनी द्रौपदी देवीमिह ' हवं आणमाणे' हव्यमानयत् , 'त' तत्-तस्मात् 'एयमपि ' एतामपि आनीतामपि आङ् पूर्वकाद् इण्गतौ ' इत्यस्मात् क्त प्रत्ययः, ' अहव ' अथवा खलु ‘जुद्ध सज्जे ' युद्धसज्जः-युद्धाय सज्जःसन्नद्धः सन् ‘णिग्गच्छाहि' निर्गच्छ-बहिनिःसर एष खलु कृष्णो वासुदेवः पञ्चभिः पाण्डवैः सह ' अप्पछ?' आत्मपष्ठः आत्मा षष्ठो यत्र स समूहे, द्रौपदी देव्याः 'कूवं' प्रत्योनयनं कर्तुं हव्यमागतः ।
तू अलब्ध पुण्य चातुर्दशिक जन्म वाला है-तूं-चतुर्दशी में उत्पन्न हुआ नहीं हैं-क्यों कि चतुर्दशी के दिन उत्पन्न हुआ व्यक्ति भाग्यशाली होता है किन्तु तूं ऐसा नहीं है अर्थात् अभागा है तूं श्री ही, बुद्धि से रहित है। याद रख-या तो आज तू नही है या मैं नहीं हूं तुझे यह ख्याल नहीं है-कि यह द्रौपदी देवी कृष्ण वासुदेव की बहिन है जिसे तूंने यहां हरण करवा कर मंगवाई है । अतः यदि अपनी कुशल चाहता है, तो तू इस हरण करवा कर अपने यहां मंगवाई गई द्रौपदी देवी को कृष्ण वासुदेव के पास जाकर पीछे वापिस पहुँचा दे। नहीं तो युद्ध के लिये सज्जित होकर घर से बाहिर निकल आ । (एसणं कण्हे वासुदेवे ) ये कृष्ण वासुदेव (पंचहिं पंडवेहिं अप्पछडे दोवई देवीए कूवं हव्वमागए, तएणं से दारुए सारही कण्हे णं वासुदेवे णं एवं धुत्ते
વિચારે તેમજ નીચ લક્ષણે યુક્ત) અમને એમ લાગે છે કે તુ અલબ્ધ પુણ્ય ચાતુર્દશિક જન્મવાળે છે, એટલે કે તું ચૌદશને દિવસે જમ્યો નથી કેમકે ચૌદશને દિવસે ઉત્પન્ન થનારી વ્યક્તિ ભાગ્યશાળી હોય છે. તે શ્રી, શ્રી અને બુદ્ધિ વગરને છે. બરાબર સાંભળી લે કે આજે કાં તે તું નહિ કે કાં હું નહિ. તને એટલી પણ ખબર નથી કે આ દ્રૌપદી દેવી કૃષ્ણ-વાસુદેવની બહેન છે-કે જેને તે હરણ કરાવીને અહીં મંગાવી છે. હવે જે તે પિતાનું ભલું ઈચ્છતે હેય તે તું આ હરણ કરાવીને પિતાને ત્યાં રોકી રાખેલી દ્રપદી દેવીને કૃષ્ણ વાસુદેવની પાસે જઈને પાછી મેંપી દે. નહિતર યુદ્ધના માટે
तयार ने मा२ मेहानमा भावी .(एस णं कण्हे वासुदेवे) ॥ वासुदेव ... (पंचहि पंडवेहि अप्पछठे दोवई देवीए कूवं इन्व मागए, तएणं से दारुए
For Private and Personal Use Only