________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकयास्त्र टीका-'तएणं तस्स ' इत्यादि । ततः खलु तस्य कच्छुल्लनारदस्य अयमेतदूपः आध्यात्मिकश्चिन्तितः प्रार्थितः कल्पितो मनोगतः संकल्पः समुदपद्यत, अहो ! खलु द्रौपदी देवी रूपेण यावत् लावण्येन च पञ्चभिः पाण्डवैरनुवरासती मां नो आद्रियते यावत् नो पर्युपास्ते, तत्=तस्मात् श्रेयः खलु मम द्रौपद्या देव्याः 'विप्पियं करित्तए' विप्रियं कर्तुम् , पाण्डवकृतसत्कारसंमानगर्विता विवेकरहिता जाता
-तएणं तस्स कच्छुल्लनारयस्स इत्यादि । टीकार्थ-(तएणं) इसके बाद (तस्स कच्छुल्लनारयस्स) उन कच्छुल्ल नारदको (इमेयारूवे) यह इस रूप (अज्झस्थिए, चितिए, पत्थिए, मणोगए, संकप्पे समुप्पज्जित्था) आध्यात्मिक, चिन्तित, प्रार्थित, मनोगत संकल्प उत्पन्न हुआ। (अहो णं दोवईदेवी स्वेणं जाव लावण्णेणं य पंचहिं पंडवेहिं अणुषद्धा समाणी मम णो आढाइ, जाव नो पज्जुवासह तं सेयं खलु मम दोवईए देवीए विप्पियं करित्तए त्ति कटु एवं संपेहेह, संपेहिता पंडुरायं आपुच्छइ आपुच्छित्ता उप्पयणि विज्जं आवाहेह आवाहित्ता ताए उक्किट्ठाए जाव विज्जाहरगईए लवणसमुदं मज्झं मझेणं पुरत्याभिमुहे वीइवह पयत्ते यावि होत्था) देखो-यह कितने
आश्चर्य की बात है कि द्रौपदी देवी ने रूप यावत् लावण्य से पांचों पांडवों के साथ भोगासक्त बनकर मेरा कोई आदर नहीं किया है यावत् किसी भी प्रकार की पर्युपासना नहीं की है। इसलिये अब मुझे यही उचित-श्रेयस्कर है कि मैं इस द्रौपदी देवी का विप्रिय करूं-अनिष्टकरूँ
वएणं तस्स कच्छुल्लनारयस्स इत्यादि ।
21-(तएण) त्या२५छ। ( तस्स कच्छुलनारयस्स ) ते ४२७८ ना२४२ ( इमेयारूवे) मा तन (अज्झथिए, चितिए, पथिए, मणोगए, संकप्पे समुपज्जित्था ) माध्यात्मि, यितित, प्रथित, मनात स४८५ मन्ये ,
(अहोणं दोवई देवी रूवेणं जाव लावण्णेणं य पंचहिं पंडवेहिं अणुबद्धा समाणी मम णो आढाइ, जाव नो पज्जुवासइ तं सेयं खलु मम दोवईए देवीए विपियं करित्तए त्ति कद्दु एवं संपेहेइ, संपेहिता पंडुरायं आपुच्छइ आपुच्छित्ता उप्पयणि विज्ज आवाहेइ आवाहिता तार उक्किठाए जाव विनाहरगई। लयगसमुई मज्झं मज्झेणं पुरस्थाभिमुहे वीइवइउपयत्ते याविहोत्था )
જીઓ, આ કેવી નવાઈની વાત છે કે દ્રૌપદી દેવીએ રૂપ યાવત્ લાવ. યથી પચે પાંડવોની સાથે ભેગાસક્ત થઈને મારો કેઈ પણ રીતે આદર ઓં નથી યાવત કોઈ પણ જાતની પપાસતા કરી નથી. એથી હવે મને છે એમ જણાય છે કે ગમે તે રીતે દ્રૌપદીનું વિપ્રિય-અહિત-કફ. હમણું
For Private and Personal Use Only