SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - - अनगारपामृतर्षिणी 70 म० १६ द्रौपदीचरितनिरूपणम् तस्मान्मदापहरणेन अस्याः प्रतिकूलाचरणं श्रेयः इति भावः । इति कृत्वा इति मनसि निधाय एवं संप्रेक्षते पर्यालोचयति, संपेक्ष्य पाण्डु राजानमापृच्छच ' उप्प. यणि विज्जं' उत्पतनीम्-विद्याम् ' आवाहेई' आवाहयति-स्मरति आवाथ, मत्वा सया उत्कृष्टया यावद् विद्याधरगत्या लवणसमुद्रस्य मध्यमध्येन पौरस्त्याभिमुख पूर्वदिगभिमुखः, 'वीइचइउं पयंसे' व्यतिव्रजितुं प्रवृत्तः गमनतत्परश्चाप्यभवत् । तस्मिन् काले तस्मिन् समये 'धायईसंडे ' धातकीपण्डे धातकीपण्डनामके, द्वीपे 'पुरथिमद्धदाहिणभरहवासे' पौरस्त्यार्धदक्षिणार्ध-भारतवर्षे पूर्व दिग्वतिनि दक्षिणार्धभरतक्षेत्रे अमरकंका नाम राजधानी आसीत् । ततः खलु अमरकंकायां राजधान्यां पद्मनाभो नाम राजाऽभवत् । स कीदृश इत्याह- महया हिमपंतमहंतमलयमंदरमहिंदसारे ' महा-हिमवन्महामलयमन्दरमहेन्द्रसारः महाहिमवानिव तथा-महामलयमन्दरमहेन्द्रवत् सार-प्रधानः। अन्यनृपापेक्षयाऽधिकमइत्त्वादिगुणविभवैश्वर्यसम्पन्न इत्यर्थः, विस्तरतस्तु व्याख्यानं प्रथमाध्ययने कृतम् , यह इस समय पांडवों द्वारा कृत सत्कार सम्मान से गर्विष्ट बनी हुई है-सो विवेक रहित बन गई है-इसलिये इसके मद को उतारना चाहिये अतः इसके प्रतिकूल आचरण करना यही मुझे श्रेयस्कर है। इस प्रकार मन में रखकर उन्हों ने विचार कियो-विचार करके फिर उन्हों ने पांडु. राज से पूछा हे राजन् हम जाते हैं-पूछकर उन्हों ने उत्पतनी नाम की विद्या का आह्वान किया स्मरण किया-स्मरण कर के उस उत्कृष्ट यावत् विद्याधर संबन्धी गति से वहां से पूर्व दिशा की तरफ मुख कर के वे उड़ने में प्रवृत्त भी हो गये-( तेणं कालेणं तेणं समएणं धायईसंडे दीवे पुरथिमद्धदाहिणभरहे वासे अमरकंका णाम रायहाणी होत्था-तएणं अमरकंकाए रायहाणीए पउमणाभे णामं राया होत्था, महया हिमयंत. તે આ પાંડવો વડે સસ્કૃત તેમજ સન્માનીત થઈને ગર્વિષ્ઠા બની ગઈ છે તેથી તે અવિવેકી થઈ પડી છે, એથી હવે એના મદને ઉતારે જોઈએ, એના વિરૂદ્ધ આચરવું જોઈએ, આ પ્રમાણે તેઓએ મનમાં વિચાર કર્યો. વિચાર કરીને તેમણે પાંડુરાયને પૂછયું કે હે રાજન ! અમે જઈએ, એ પ્રમાણે પૂછીને તેઓએ ઉત્પતની નામની વિદ્યાનું આહાન કર્યું, સ્મરણ કર્યું. સ્મરણ કરીને તે ઉત્કૃષ્ટ યાવતુ વિદ્યાધર સંબંધી ગતિથી ત્યાંથી પૂર્વ દિશા ભણું મુખ કરીને ઉડવા લાગ્યા. (तेणं कालेणं तेणं समएणं धायईसंडे दीवे पुरथिमद्धदाहिणभरहे वासे अमरकंका णाम रायहाणी होत्था तएणं अमरकंकाए रायहाणीए पउमणामे णामं राया For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy