________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधामृतवषिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ४५३ -गमनपकर्षसाधिका-आकाश गामिनी च विद्याविशेषः-स्तम्भनी-स्तम्भनकारिणी विद्या, तासु 'बहुमु विज्जाहरीसु विज्ञासु' बहुषु-नानाविधासु विद्याधरीषु-विद्याघर सम्बन्धिषु विद्यासु 'विस्सुयजसे' विश्रुतयशाः-विद्यासु नैपुण्या-विख्यातकीर्तिः, इष्टः प्रियः, रामस्य बलदेवस्य केशवस्य-कृष्णवासुदेवस्य च पुनः केषां प्रियइत्याह-'पज्जुन्नपईवसंबअनिरुद्धनिसदउस्सुयसारणगयसुमुहदुम्मुहाईणं जायवाणं' प्रद्युम्न प्रतीपशाम्बानिरुद्धनिषधोत्सुकसारणगजमुमुखदुर्मुखादीनां यादवानाम् , प्रद्युम्नादीनां संख्यामाह-प्रद्युम्नः, प्रतीपः, शाम्बः, अनिरुद्धः, निषधः, उत्सुकः, वश में करने कि जो शक्ति है उस विद्या का नाम अभियोग विद्या है। अविदित अर्थ जिस के प्रभाव से विदित हा जावे वह प्रज्ञप्ति विद्या गमन प्रकर्ष की साधक तथा आकाश में गमन कराने वाली विद्या गमनी विद्या स्तम्भन कराने वाली विद्यास्तम्भिनी विद्या है। (इटे रामस्स य केसवस्स य पज्जुनपईयसंव अनिरुद्धणिसढ उम्मय सारण गयसुमुह दुम्मुहातीण जायवाणं अद्भुट्ठाण कुमारकोडीणं हिययदइए संधवए कलहजुद्धकोलाहलप्पिए, भंडणाभिलासी, बहुसु य समर सयसंपराएस्सु दंसणरए, समंतओ कलहंसदकखणं अणुगवेसमाणे, असमाहिकरे दमारवरवीरपुरिसतिलोक्कालवगाणं, आमंतेऊण तं भगवई पक्कमणि गगणगमणदच्छं उप्पडओ गगणमभिलंघयंतो गामागरनगरनिगमखेडकन्यडमडंबदोणमुहपट्टणासमसंवाहसहस्समंडियं थिमियमेइणीतलं वसुहं आलोइंतोरम्म हथिणाउरं उवागए) बलदेव एवं कृष्ण वासुदेव को ये इष्ट थे तथा साढे तीन करोड, प्रद्युम्न, प्रतीप, साम्ब, अनिरुद्ध निषध उत्सुक, सारण, गज सुकुमाल सुमुख दुर्मुख વિદ્યા છે. અવિદિત અર્થ જેના પ્રભાવથી જાણી શકાય તે પ્રજ્ઞપ્તિ વિદ્યા, ગમન પ્રકર્ષની સાવિકા તેમજ આકાશમાં ગમન કરનારી વિદ્યા ગામની વિદ્યા કહેपाय छे. स्तनन ४२वनारी विद्या स्तमनी विधा छे. ( इवें रामस्स य केस. वत्स य पज्जुन्नपईवसंबअनिरुद्ध णिसढउम्सुयसारणगयसमुहदुम्मुहतीण जायवाणं अधुद्वाणकुमारकोडीग हिययदइए संथवए कलहजुद्धकोलाहलप्पिए, भंडणाभिलासी, बहुसयसमरसयसंपराएसु दंसणरए समंतओ कलसदक्खणं अणुगवेसमाणे अस. माहिकरे दसारवरवीरपुरिसतिलोकबलवगाणं, आमतेऊण त भगवई, पक्कमणि गगणगमणदच्छं उप्पइओ गगणमभिलं वय तो गामागारनगरनिगमखेडकब्बडमडंव दोण. महपट्टणासमसंवाहसहरसमडिय थिमिण मेइणीतल वसुह आलोइतो रम्मं हत्थिणार' उवागए) मजवतेभन ए वासुदेवनेते। यता भने
सारे प्रधुम्न, પ્રતીપ, સાખ, અનિરૂધ, નિષધ, ઉત્સક, સારણ, ગજ સુકમાલ, સુમુખ દુખવગેરે વદાય મારેને માટે તેઓ હદયથિત હતા એટલે કે ખૂબ જ પ્રિય હતા. એટલા
For Private and Personal Use Only