________________
Shri Mahavir Jain Aradhana Kendra
al
www.kobatirth.org
ન
ज्ञाताधर्मकथासूत्रे
असणं४ जाव पसन्नं च आसाएमाणा४ विहरति, जिमियाभुत्ततरागया वि य णं समाणा आयंता जाव सुहासणदरगया बहहिं गंधव्वेहिं जाव विहरंति, तएण से दुवए राया पुव्वावरण्हकालसमयसि कोडुंबिय पुरिसे सहावे सद्दावित्ता एवं वयासी गच्छहणं तुमं देवाणुपिया ! कंपिल्लपुर संघाडग जाब पहे वासुदेवपामुक्खाण य रायसहस्साणं आवासेस हरिथखंधवरगया महयार सद्देणं जाव उग्घोसेमाणा२ एवं वदह एवं खलु देवाएप्पिया कल्लं पाउ० दुवयस्स रष्णो धूयाए चुलणीए देवीए अन्तयाए धट्टज्जुण्णस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ, तं तुम्भे णं देवाणुप्पिया ! दुवर्य रायाणं अणुगिहे माणा व्हाया जाव विभूसिया हस्थिसंधवरगया सकोरंट० सेयवरचामर० हयगयरह० महया भडचडगरणं जाव परिक्खित्ता जेणेव सयंवरमंडवे तेणेव उवागच्छ उनागच्छित्ता पत्तेयं २ नामंकि एसु आसणेसु निसीयहर दोवई रायकष्णं पडिवालेमाणार चिट्टह, घोसणं घोसेहर मम एयमाणत्तियं पच्चप्पिणह, तरणं ते कोटुंबिया तहेव जाव पच्चविर्णति, तरणं से दुवए राया को बियपुरिसे सदावेइ सद्दावित्ता एवं क्यासी - गच्छह णं तुब्भे देवाणुपिया ! सयंवरमंडपं आसियसंमजिओवलित्तं सुगंधवरगंधियं पंचवणपुप्फपुंजांवयारकलियं काल - गरुपवर कुंदुरुक्कतुरुक्क जाव गंधवट्टिभूयं मंचाइमंचकलियं करेह करिता वासुदेवपामुक्खाणं बहूणं रायसहस्साणं परनामं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only