________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी ० अ० १६ द्रौपदीचरितवर्णनम् भो देवाणुप्पिया ! वासुदेवपामुक्खाणं बहुणं रायसहस्साणं आवासे करेह तेवि करेत्ता पच्चप्पिणति, तएणं दूवए वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आगमं जाणेचा पत्तेयं हत्थिखंध जाव परिवुडे अग्धं च पजं च गहाय सकिथिए कंपिल्लपुराओ निग्गच्छइ निग्गच्छित्ता जेणेव ते वासुदेवपामुक्खा बहा रायसहस्सा तेणेव उवागच्छइ उवागच्छित्ता ताई वासुदेवपामुक्खाई अग्घेण य पज्जेण य सकारेइ सम्माणेइ सक्कारिता सम्माणित्ता तेसिं वासुदेवपामुक्खाणं पत्तेयं २ आरासे वियरइ, तएणं ते वासुदेवपामाक्खा जेणेव सयार आवासा तेणेव उवागच्छइ उवागच्छित्ता हत्थिखं. धाहिंतो पच्चोरुहंति पच्चोरुहिता पत्तेयं खंधावारनिवेसं करेंति करित्ता सए२ आवासे अणुपविसंति अणुपविसित्ता सएसु२ आवासेसु य आसणेसु य सयणेसु य सन्निसन्ना य संतुयट्टा य वहहिं गंधवेहि य नाडएहि य उवगिजमाणा य उवणच्चिजमाणा य विहरंति, तएणं से दुवए राया कंपिल्लपुरं नगरं अणुएविसइ अणुपविलित्ता विउलं असण४ उवक्खडावेइ उवक्खडावित्ता कोडुंबियपुरिसे सदावेइ सदावित्ता एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया ! विउलं असणं४ सुरं च मज्जं च ममं च सीधुं च पसण्णं च सुबहुपुप्फवत्थगंधमल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह, तेवि साहरांति, तएणं तं वासुदेवपामुक्खा तं विउलं
शा ३१
For Private and Personal Use Only