________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
arrainer
समद्धबद्धवर्मितकवचाः यावद गृहीतायुदप्रहरणाः हस्तिस्कन्धवरगता हयगजरथ महाभट कर मकरन्दपरिक्षिप्ताः=अधगजरथ महासुमट समूह परिवृताः, स्वकेभ्यः स्वकेभ्यो अभिनिछन्ति, अभिनिर्गत्य यचैव पञ्चालो जनपदस्तत्रैव माधारयन् गमनाय गन्तुं प्रवृत्ताः ॥ सू० १९ ॥
मूलम् - तणं से दुबए राया कोहुंबिय पुरिसे सहावेइ सदावित्ता एवं बयासी - गच्छहणं तुमं देवाप्पिया ! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखंभसयसन्निविद्धं लीलट्ठियं सालभंजिआगं जाव पञ्च पिणंति, तएणं से दुवए राया दोच्चंपि कोटुंबिय पुरिसे सहावे सद्दावित्ता एवं वयासी - खिप्पामेव
२व्हाया सन्नद्ध हत्थिखंधवरगया हम गयरह० महया भडचडगररहपहकर महिंतो २ नगरेहितो अभिनिग्गच्छति २ जेणेव पांचाले जणवए तेणेव पहारेत्थ गमणाए ) बादमें जब दूत समाचार देकर वापिस कांपिल्य पुर नगर में आचुके तब वासुदेव प्रमुख वे अनेक शहस्त्र राजा प्रत्येक स्नान से निबटे, और सजाकर अपने२ शरीर पर कवच पहिरा, यावत् आयु और प्रहरणों को अपने २ साथ लिया, अपने २ प्रधान हाथियों पर चढे और हाथी घोडे रथ और महाभटों के समुदाय से घिरे हुए होकर ये सब अपने राज महलोंसे-नगरों से निकले - निलकर जहां पांचाल जनपद था उस ओर चल दिये ।। सू० १९
For Private and Personal Use Only
सन्नखिंवर गया हयगयरह० महया भडचडगररहपहकर० सरहिंतो २ नगरे हिने अभिनिगच्छति २ जेणेव पांचाले जणवए तेणेत्र पहारेत्थ गमणाए ) ત્યારપછી જ્યારે બધા ક્રૂત સમાચાર આપીને કાંપિયપુર નગર પાછા આવી ગયા ત્યારે વાસુદેવ પ્રમુખ ઘણા હજારા રાજાઓએ સ્નાન કર્યો અને ત્યારબદ પેાતાના શરીર ઉપર કવચેા ધારણ કર્યાં યાત્રત્ આયુધા અને પ્રહરણાને પેાતાની સાથે લીધા ત્યારપછી તેએ બધા પાતપુતાના પ્રધાન હાથી ઉપર સવાર થયા અને હાથી, ઘેાડા, રથ અને મહાનટેટના સમુદાયની સાથે પેાતાના રાજમહેલથી-નગરેથી નીકળ્યા અને નીકળીને જ્યાં પાંચાલ જનપદ હતા તે તરફ રવાના થયા · સૂત્ર ૧૯ !