________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
. जनगारधर्मामृतषिणी टी० १० १६ सुकुमारिकाचरितवर्णनम् २०७
सागरे तिकटु ओहयमणसंकप्पा जाव झियायइ, तएणं सा भद्दा सस्थवाही कल्लं पाउ० दास चेडियं सदावेइ सद्दावित्ता एवं वयासी-गच्छह णं तुम देवाणुप्पिए ! वहुवरस्स मुहधोवणियं उवणेहि, तएणं सा दासचेडी भदाए एवं वुत्ता समाणी एयमहं तहत्ति पडिसुगंति, मुहधोवणियं गेण्हइ गेण्हित्ता जेणेव वासघरे तेणेव उवागच्छइ उवागच्छित्ता सूमालियं दारियं जाव झियायमाणिं पासइ पासित्ता एवं वयासी - किन्नं तुम देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहिसि ?, तएणं सा सूमालिया दारिया तं दासचेडी एवं वयासी-एवं खलु देवाणुप्पिया ! सागरए दारए मम सुहपसुत्तं जाणित्ता मम पासाओ उद्वेइ उट्रित्ता वास. घरदुवारं अवगुणइ जाव पडिगए तएणं तओ अहं मुहत्तंतरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकटु ओहयमण जाव झियायामि, तएणं सा दासचेडी सूमालियाए दारियाए एयमटुं सोचा जेणेव सागरदत्ते तेणेव उवागच्छइ उवागच्छित्ता सागरदत्तस्स एयमह निवेएइ, तएणं से सागरदत्ते दासचेडीए अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते जेणेव जिणदत्तस्स सत्थवाहस्स गिहे तेणेव उवागच्छइ उवागच्छित्ता जिणदत्तं एवं वयासी-किण्णं देवाणुपिया ! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं - वा जन्नं सागरदारए सूमालियं दारियं अदिट्टदोसं पइवयं
For Private and Personal Use Only