SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०८ छाताधर्मकथासू विप्पजहाय इहमागओ बहूहिं खिज्जणियाहि य रुंटणियाहि य उवालभइ, तणं जिणदत्ते सागरदत्तस्स एयमहं सोच्चा जेणेव सागरए दारए तेणेव उवागच्छइ उवागच्छित्ता सागरयं दारयं एवं वयासी- दट्टणं पुत्ता ! तुमे कथं सागरदत्तस्स गिहाओ इहं हव्वमागते, तेणं तं गच्छह णं तुमं पुत्ता ! एवमवि गए सागरदत्तस्स गिहे, तरणं से सागरए जिणदत्तं एवं वयासी - अवि आई अहं ताओ ! गिरिपडणं वा तरुपडणं वा मरुष्पवायं वा जलप्पवेसं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा वेहाणसं वा गिद्धापिटुं वा पवज्जं वा विदेसगमणं वा अब्भुवगच्छिज्जामि नो खलु अहं सागरदत्तस्त गिहं गच्छिज्जा, तरणं से सागरदत्ते सत्थवाहे कुडुं तरिए सागरस्स एयमहं निसामेइ निसामित्ता लजिए विली विड्डे जिणदत्तस्स गिहाओ पडिनिक्खमइ पडिनि - क्खमित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुकुमालियं दारियं सदावेइ सद्दावित्ता अंके निवेसेइ निवेसित्ता एवं वयासी - किण्णं तुमं पुत्ता ! सागरएणं दारएणं मुक्का ?, अहंणं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा जाव मणामा भविस्ससित्ति सूमालियं दारियं ताहिं इट्ठाहिं वग्गूहिं समास से समासासित्ता पडिविसज्जेइ ॥ सू० १० ॥ Acharya Shri Kailassagarsuri Gyanmandir " टीका - ' तरणं इत्यादि । ततः = तन्निर्गमनानन्तरं खलु सुकुमारिका दारिका ततो वरे प्रतिबुद्धा जागरिता सती पतिव्रता यावत् पतिमपश्यन्ती For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy