________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११.
ज्ञाताधर्मकथा
एकं वयासी- तुब्भेणं- देवाणुप्पिया ! मम सत्थनिवसंति महया: महया सदेणं उग्घोसेमाणा२ एवं वयह-एएणं देवाशुप्पिया ! तो मंदिफला रुक्खा किव्हा जात्र मणुन्ना छायाए तं जो णं देवाप्पिया ! एएसिं णंदिफलाणं रुक्खाणं मूलाणि वा कंद० पुष्फल तय० पंत० फल० जाव अकाले चेव जीवियाओ ववरो केह, तं माणं तुब्भे जाव दूरे दूरेणं परिहरमाणा वीसमह, मा पणं अकाले चेत्र जीवियाओ ववरोविस्सइ, अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमहत्तिकद्दु घोसणं जाव पञ्चष्पिणंति, तस्थ
अप्पेगइया पुरिसा धण्णस्स सत्यवाहस्स एयमहं सहति पत्तियंति रोयंति एयमहं सद्दहमाणा३ तेसिं नंदिफलाणं० दूरं रण: परिहरमाणार अन्नेसिं रुक्खाणं मूलाणिय जाव वीसमंति तेसिं णं आवाए नो भद्दए भवइ, तओ पच्छा परिणममाणार सुहरूवत्ताए भुज्जोर परिणमंति, एवामेव समणाउसो ! जो अम्हं निम्गंथो निग्गंधी वा जाव पंचसु कामगुणेसु नो सजेइ नो रजेड से णं. इहभवे चेत्र- बहूणं समणाणं अच्चणिज्जे ५ परलोए नो आगच्छइ जाव वीइवइस्सइ, जहा य ते पुरिसा तत्थ णं अप्पेगइया पुरिसा धण्णस्स सत्यवाहस्स एयमहं नो सद्दहति धूपणस्स एयमठ्ठे असद्दहमाणा३ जेणेव ते नंदिफला तेणेव उवागच्छंति उवागच्छित्ता तेसिं नंदिफलाणं मूलाणि य जाव कीसमंति तेर्सिणं आवाए भद्दए भवइ तओ पच्छा परिणममाणा जात्र ववशेवेति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा
For Private and Personal Use Only