________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
नामृर्षिणी टीका अ० १९ नन्दिफलस्वरूपनिरूपणम् निग्गंथी वा जाव पव्वइए पंचसु कामगुणेसु सज्जेइ सज्जित्ता जाव अणुपरिहिस्सइ जहा वा ते पुरिसा || सू० ३ ॥
टीका- ' तरणं तेर्सि' इत्यादि । ततः खलु तेषां कौटुम्बिकपुरुषाणामन्तिके एतमर्थ = पूर्वोक्त महिच्छत्रानगरीगमनार्थ घोषणारूपं भावं श्रुत्वा कर्णविषयीकृत्य, निशम्य यधार्य चम्पानगरी वास्तव्या अहिच्छत्रानगरीगन्तुकामा बहवश्वरका यादव गृहस्था यत्रैव धन्यः सार्थवाह-स्तत्रैवोपागच्छन्ति । ततः खल्लुस धन्यः सार्थवाहस्तेषां चरकाणां च यावद् गृहस्थानां च मध्ये अच्छत्रकायछत्रं ददाति यावत् पथ्यदनं सम्बलं ददाति एवमवादीत् कथयति गच्छत खलु यूयं हे देवानुमियाः ! चम्पाया नगर्यो वहिः अगुज्जागंति अय्योद्याने मां पडिवालेमाणा' प्रतिपालयन्तः = प्रतीक्षमाणास्तिष्ठत । ततः खलु ते चरकाश्च = -:नएणं तेसिं इत्यादि:
i
4
टीकार्थ - (तपणं) इसके बाद (तेर्सि कोचियपुराणं अंतिए एयमहं सोच्चा णिसम्म चंपानगरी वत्थवा वहवे चरगाय जाव गिहत्था य जेणेव घणे सत्थवाहे तेणेव उत्रागच्छंति) उन कौटुम्बिक पुरुषों के मुख से इस घोषणारूप अर्थ को सुनकर और उसे हृदय में धारणकर चंपा aat faarसी अनेक चरक से लेकर गृहस्थ पर्यंत मनुष्य जहां धन्य सार्थवाहक था वहां आये (तएण से धष्णे सत्थवाहे तेसिं चरगाण य जाव गिरस्थान अच्छत्तगस्स छत्तं दलड़ जाव पत्थयणं दलाइ दलइत्ता एवं वयासी- गच्छह णं तुम्भे देवाणुप्पिया। चंपाए नगरीए वाहिया अगुज्जाणंसि ममं पडिवाले माणा चिट्टेह) इसके बाद धन्य सार्थवाह
तपणं तेसिं' इत्यादि । अर्थ - ( तरणं ) त्यार पछी
( तेसको पुराणं अंतिए एयम सोच्चा जिसम्म चंपानगरी वत्थन्त्रा वह चरगाव जाव गित्या य जेणेव घण्णे सत्थवादे तेणेव उवागच्छति ) તે કૌટુંબિક પુરુષાના મુખથી આ ઘાષણા રૂપ અને સાંભળીને અને તેને હૃદયમાં ધારવુ કરીને ચંપા નગરીના ઘણા ચરકથી માંડીને ગૃહસ્થ સુધીના બધા માણસે જ્યાં ધન્ય સાવિાહ હતા ત્યાં આવ્યા.
(सेत्वा तेसिं चरगाण य जाव गिरस्थान अच्छत्तगस्स छत्त' दलयइ, जाव पत्थयणं दलाइ, दलइत्ता एवं वयासी - गच्छद्द णं तुन्भे देवाणुप्पिया ! चंपार नवरीए चाहिया अगुजाणंसि ममं पडिवालेमाणा विद्वेह )
ज्ञा १५
For Private and Personal Use Only