________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
१०६
" गृहाश्रमसमो धर्मों, न भूतो न भविष्यति । पालयन्ति नराः शूराः क्लीवा पाषण्डमाश्रिताः ॥ १ ॥
""
3
Acharya Shri Kailassagarsuri Gyanmandir
-
1
6
इत्यभिसन्धाय तथा चिन्तनशीलः, 'अविरुद्धविरुद्बुद्धपात्रगरतपड निम्गंथभिपासडत्थे वा' अविरुद्धविरुद्ध श्रावकरक्त स्टनिग्रन्थप्रभृतिपाषण्डस्थः तत्र - 'अविरुद्ध ' अविरुद्धः विरुद्धः कस्नादपीत्यविरुद्धः = विनयवादी क्रीयावादीत्यर्थः, परलोकाभ्युपगमात् 'विरुद्ध' विरुद्रः विरुद्धः = विरुद्धवादोऽस्यास्तीति भर्श आदित्वादच विरुद्धवादी आक्रियावादीत्यर्थः परलोकानभ्युपगमात्, 'बुढ्ढमावग' वृद्धश्रावकः=ब्राह्मणः, वृद्धः = कालिको यः श्रावकः सः, भरतादिकाले पूर्व श्रावकसत्त्वेन पथाद् ब्राह्मगत्वभावात्, ' रक्तपड ' रक्तपट = रिकवस्त्रधारी परि-ब्राजकः, 'णिग्गंधयभिड़ निर्ग्रन्थप्रभृतिः = साधुप्रभृतिरन्यः कोऽविकपिलादिः पापण्डस्थो वा गृहस्थो वा इति यदि एषु यः कोऽपिगच्छेत् तस्मै खलु धन्यः सार्थवाहः इः अच्छाकाय = छत्ररहिताय छत्रकं ददारिदास्यतीति भावः एवं सर्वत्र विज्ञेयम् ' अणुवाहरू' अनुपान हे = पादत्राणरहिताय ' उपाहणाओ' उपानहौ ददाति, अकुण्डिकाय = जलपात्ररहिताय कुण्डिकां जलपात्रं ददाति । ' अपत्थयणस्स ' अपथ्यदनाय शम्बलरहिताय 'पत्थयणं ' पथ्यदनं = शम्बलं ददाति । ''अपक्खेवमस्स ' अप्रक्षेपकाय, प्रक्षेपकः = पूर्तिद्रव्यं तद्रहिताय मध्यमार्गे न्यून शम्बलाय प्रक्षेपकं = शम्बलपूरकं द्रव्यं ददाति । अंतरात्रिय' अन्तराऽपि च मार्गान्तरालेऽपि च ' से ' तस्मै पतिताय = वाहनाद् पादादिस्खलनेन वा, वा= आवक हो, गैरिकवस्त्रधारी परिव्राजक हो, निर्ग्रन्थ हो, पाखंडी हो, art गृहस्थ हो कोई भी क्यों न हो, उसके लिये धन्य सार्थवाह वह छत्ररहित है तो छत्र देगा ( अणुवाहणस्स उवाहणाओ दलयइ अकुंडियस्स कुंडियं दलयह अपत्ययणस्स पत्ययणं दलयह अपक्खेवगस्स पक्खेवं दलयइ अंतराविय से पडियस्स वा भग्गलुग्गस्स साहेज्जं दलयह,
"
ज्ञाताधर्मकथासूत्रे
For Private and Personal Use Only
અવિરુદ્ધ હાય, વિરુદ્ધ હોય, વૃદ્ધ શ્રાવક હોય, ઐરિક વસ્ત્ર ધારી પરિવ્રાજક હાય, નિગ્રંથ હાય, પાખડી હેાય અને ગૃહસ્થ હાય કઈ પણ કેમ ન હાય તેના માટે જો તે છત્ર વગરના હોય તેવાને ધન્ય સાવાર્હ છત્ર આપશે.
( अणुवहणस्स उवाहणाओ दलयड, अकुंडियस्स कुंडियं दलयइ अपत्ययणस्स पत्ययणं दलय अपक्खेवगस्त पक्खेवं दलयइ अंतराविय से पडियस्स वा