SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भारधर्मामृतवर्षिणी टीका अ० १५ नंदीफलस्वरूपनिरूपणम् २०५ व्यापाराय गन्तुं तत् = तस्मात् यः खलु हे देवानुप्रिया ! कोऽपि धन्येन सार्थवाहेन सार्द्धमहिच्छत्रां नगरी 'गच्छतो' त्युत्तरेण सम्बन्धः कोऽसौ, यस्तेन सार्द्धं गच्छेदित्याह - ' चरए ' इत्यादिना 'चरए वा ' चरकः = गृहस्थस्य गृहे निष्पन्नस्यौदनादे भागो दानार्थं पृथकृत्य स्थापयते तस्य भिक्षावृत्त्याग्राहकः, 'चीरिए वा ' चीरिकमार्ग पतितशटित चीवर परिचारकः, चम्मखंडिए वा । चर्मखण्डिकः = वर्म धारक:, ' भिच्छ्रेडे वा 'भिक्षोण्ड : = अन्यानीतभिक्षानभोजी, 'पंडुरंगे वा ' पाण्डुराङ्गः - भस्म लिप्तशरीरः, 'गोयमे वा' गौतमः = वृषभमधिकृत्य कणभिक्षाग्राही, 'गोव्वए वा गोव्रतिकः = गोचर्यानुकारी यथा यथा गौः स्थानासनादिक्रियां करोति तथा तथा सोऽपि करोतीति भावः, गिहिधम्मचिंतए वा ' गृहिधर्मचिन्तकः=गृहिणो=गृहस्थस्य धर्मो गृहिधर्मस्तं चिन्तयतीति तथा, 'गृहस्थधर्म एकश्रेयान् नान्यः ' उक्तश्च - 6 6 • Acharya Shri Kailassagarsuri Gyanmandir तुम लोग शृंगाटक आदि मार्गों में खड़े होकर इस प्रकार की घोषणा करना - कि धन्य सार्थवाह विपुल मात्रा में पणित ( विक्रय वस्तु ) को. लेकर अहिच्छत्रा नगरी में व्यापार के लिये जाना चाहता है ( तं जो णं देवाणुपिया ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरंगे वा गोय गोइए वा गिहिधम्मर्चितए वा अविरुद्धविरुद्ध वुड, सावगरतपडनिग्गंथप्पाभिपासंडत्थे वा गिहत्थे वा घण्णेणं सत्थवाहेणं सर्द्धि अहिच्छत्तं नयरिं गच्छइ तस्स णं घण्णे सत्थवाहे अच्छन्तite छत्तगं दलाइ ) इसलिये हे देवाणुप्रियो ! जो भी कोई धन्य सार्थबाह के साथ अहिच्छत्रा नगरी जाना चाहता हो चाहे वह चरक हो. चीरिक हो, चर्मखंडधारी हो, भिक्षोण्ड हो, पाण्डुरङ्ग हो, गौतम हो, गोव्रतिक हो, गृहस्थधर्म चिन्तक हो, अविरुद्ध हो, विरुद्ध हो, वृद्ध કરો કે ધન્ય સાવાડુ પુષ્કર પ્રમાણમાં પણિત ( વેચાણની વસ્તુઓ ) લઇને અહિચ્છત્રા નામે નગરીમાં વેપાર ખેડવા માટે જવા ઈચ્છે છે. ( तं जो णं देवाशुप्पिया ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरंगे ar mouse or freeम्मर्चितए वा अविरुद्धविरुद्धबुद्ध सावगर तपड निम्गंथ offer पाडत्थे वा गिहत्थे वा घण्णेणं सत्थवाहेणं सद्धिं अहिच्छत्तं नयरिं गच्छ तस्स णं ण्णे सत्थवाहे अच्छत्तगस्स छत्तगं दलाइ ) એટલા માટે હે દેવાનુપ્રિયે ! અન્ય સાર્થવાહની સાથે જે કાઈ જવા ઈચ્છતા હોય—ભલે તે ચરક હાય, ચીરિક હાય, ચમ' ખંડ ધારી હાય, ભિક્ષેાંડ होय, पांडुरंग होय, गौतम डेय, गोवति होय, गृहस्थ धर्म थित होय, ज्ञा १४ For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy