SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनमारधर्मामृतवर्षिणी टीका अ० १५ नंदिफलस्वरूपनिरूपणम् ०५ वीरेण यावत्सम्माप्तेन कोऽर्थः प्रज्ञप्तः ! सुधर्मस्वामी कथयति-एवं खलु हे जम्बू! तस्मिन् काले तस्मिन् समये चम्पा नाम नगर्यासीत् । तत्र पूर्णभद्र चैत्यं जितशत्रू राजा चाभवत् । तत्र खलु चम्पायां नगयों धन्यो नाम सार्थवाह आसीत् । स कीदृशः ? इत्याह-आढयो यावद् अपरिभूतः प्रभूतशक्तिशालीत्यर्थः । तस्या खल चम्पाया नगर्या उत्तरपौररत्ये दिग्भागे अहिच्छत्रा नाम नगर्यासीत् । सा कीशी?स्याह-'रिद्धत्थिमियसमिद्धा' ऋद्धस्तिमितसमृद्धा, तत्र ऋद्धानमः स्पशिबहुमासादयुक्ता, स्तिमिता = स्वपरचक्रभयरहिता, समृद्धा-धनधान्यादि परिपूर्णा, 'बण्णओ' वर्णकः नगरी वर्णनपाठोऽत्रवाच्यः, स तु औपपातिकमूत्रादवसैयः । तत्र खलु अहिच्छत्रार्या नगर्यो कनककेतुर्नाम राजाऽऽसीत् । 'महया वण्मओ' महावीर ने पन्द्रहवे ज्ञाताध्ययन का क्या अर्थ निरूपित किया है। (एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपानामं नयरी होत्या) इस प्रकार जंबू स्वामी के प्रश्न के समाधान निमित्त श्री सुधर्मा स्वामी उन से कहते हैं कि जंबू ! सुनो-तुम्हारे प्रश्न का उत्तर इस प्रकार हैउस काल और उस समय में चंपा नाम की नगरी थी (पुन्नभद्दे चेहए जियसत्तू राया, तत्थ णं चंपाए नयरीए धण्णे नामे सत्यवाहे होत्या अड़े जाव अपरिभूए) पूर्णभद्र नाम का उसमें उद्यान था। जितशत्र नामका राजा उसमें रहता था। उसी चंपा नगरी में धन्य नामका सार्थ वान भी रहता था। यह जन धन धान्यादि संपन्न था। एवं लोकमान्य भी था। (तीसे णं चंपाए नयरीए उत्तर पुरथिमे दिसीभाए अहिच्छता नाम नयरी होत्था, रिद्धथिमिय समिद्धा वन्नओ-तत्थणं अहिच्छत्साए ( एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था) આ રીતે જંબૂ સ્વામીના પ્રશ્નના સમાધાન માટે શ્રી સુધર્મા સ્વામી તેમને કહે છે કે હે જંબૂ ! સાંભળો, તમારા પ્રશ્નનો જવાબ આ પ્રમાણે છે કે તે કાળે અને તે સમયે ચંપા નામે નગરી હતી. ___ (पुन्नभद्दे चेइए जियसत्तू राया, तत्थ णं चंपाए नयरीए धण्णे नामे सत्थचाहे होत्था अड़े जाव अपरिभूए) તેમાં પૂર્ણ ભદ્ર નામે ઉઘાન હતું. તેમાં જિતશત્રુ નામે રાજા રહે હતે ધન્ય નામે એક સાર્થવાહ પણ તે ચંપા નગરીમાં જ રહેતા હતા. તે જન. ધન, ધાન્ય, વગેરેથી સંપન્ન હતો, તેમજ લેક માન્ય પણ હતે. (तीसेणं चंपाए नयरीए उत्तरपुरथिमे दिसीभाए अहिच्छत्ता नाम नयरी होत्या, रिद्धस्थिमिय सभिद्धा वन्नओ-तत्थणं अहिच्छत्ताए नयरीए कणगड नामं राया होत्था महया क्न्नओ) For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy