________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
माताधर्मकथासूत्र महा० वर्णकः स च 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे ' महाहिमवन्महामलयमन्दरमहेन्द्रसारः, इत्यादिरूपोऽत्र विज्ञेयः । तस्य धन्यस्य सार्थवाहस्य अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये-रात्रे पश्चिमे प्रहरे अयमेतद्रूप आध्यात्मिकश्चिन्तितः प्रार्थितः कल्पितो मनोगतः संकल्पः विचारः समुदपद्यत-श्रेयः उचितं खलु मम विपुलं प्रचुरं 'पणियभंडं' प्रणितभाण्डं-गणिमादिक्रय विक्रयवस्तुभाण्डम् 'आयाए' आदाय गृहीत्वा अहिच्छत्रां नगरी वाणिज्याय गन्तुम् , गणिमादिपण्यवस्तुजातं गृहीत्वा व्यापारायाहिच्छत्रां नगयों मया गन्तव्यमिति भावः । एवं
संपेहेइ ' सप्रेक्षते-विचारयति, संप्रेक्ष्य गणिमं ४-गणिमं धमि मेयं परिच्छेचं चेत्येवंरूपं चत्तर्विध भाण्डंपण्यवस्तुजातं गृह्णाति, गृहीत्वा 'सगडीसागडं' शकटीनयरीए कणगकेऊ नामं राया होत्था, महया वनओ) उस चंपा नगरी के ईशान कोण में अहिच्छत्रा नामकी नगरी थी। यह नभस्तलस्पर्शी प्रासादों से युक्त स्वचक्र और परचक्र के भयसे रहित तथा धन धान्य
आदि विभव से विशेष समृद्ध थी। नगरी के वर्णन का पाठ औपपा. तिक सूत्र में जैसा नगरी का वर्णन किया गया है वैमा ही यहां जनना चाहिये। उस अहिच्छत्रा नगरी में कनककेतु नामका गजा रहता था। इस राजा के वर्णन में "महया हिमवंतमहंतमलयमंदरमहिंदसारे " इत्यादिरूप पाठ यहां लगा लेना चाहिये । (तस्स धन्नस्म सत्यवाहस्स अन्नया कयाई पुव्वरत्तावरत्तकालममयंसि इमेयारूवे अज्झथिए चिंतिए पत्थिए, कप्पिए, मणोगए संकप्पे समुप्पाजत्था-सेयं खलु मम विउलं अभियभंडमायाए अहिच्छत्तं नयरिं वाणिज्जाए गमित्तए, एवं संपेहेह. संपेहित्ता गणिमंच४ चउविहं भंडे गेण्हइ, सगडी सागडं सज्जेह. स. - તે ચંપા નગરીના ઈશાન કોણમાં અહિચ્છત્રા નામનગરી હતી. આકાશને સ્પર્શતા એવા ઊંચા પ્રાસાદથી આ નગરી યુક્ત હતી તેમજ સ્વચક્ર અને પરચક ના ભયથી રહિત તથા ધન ધાન્ય વગેરે વૈભવથી આ નગરી સવિશેષ સમૃદ્ધ હતી. પપાતિક સૂત્રમાં નગરીના વિષે જેવું વર્ણન કરવામાં આવ્યું છે તેવું જ અહીં પણ જાણી લેવું જોઈએ તે અહિચ્છત્રા નગરીમાં કનકકેતુ નામે રાજા २। तो, म न वर्णन भाटे ( महया हिमवंत-महंत-मलय मंदरमहिंदसारे ) वगेरे पाठ मडी समन्व य (तस्स धन्नस्स सत्यवाहस्स अन्नया कयाइं, पुवरत्तावरत्तकालसमयंसि इमेयासवे अज्यथिए वितिए, पत्थिए. कप्पिए, मणोगए संकप्पे समुप्पज्जित्था-सेयं खलु मम विउलं पणियभंडमायाए अहिच्छत्तं नयरिं वाणिज्जाए गमित्तए एवं संपेहेड, पेरिसा गणिमं च ४ चउन्विहं मंडे गेण्हइ सगडीसागडं सज्जेइ, सज्जिचा
For Private and Personal Use Only