________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवषिणो टीका अ०५ स्थापत्यापुत्रनिष्क्रमणम् ॥ वेन वा निवारयितुम् ' इति पूर्वक्तिपाठस्य संग्रहः । अन्यत्रात्मनः कर्मक्षयेण, तद्-तस्मात् , हे देवानुप्रिय ! ' अन्नाणमिच्छत्त अविरइ-कसायसंचियम्स' अज्ञानमिथ्यात्वाविरतिकपायसश्चितस्य अज्ञानम्-ज्ञानावरणीयोदयजनितात्मपरिणामरूपं संशयविपर्ययादिलक्षणं मिथ्याज्ञानं, मिथ्यात्वं मिथ्यात्वमोहनीयोदयजनितात्मपरिणामरूपं तत्वार्थाश्रद्धानं कुदेवादिषु सुदेवादिबुद्धिर्वा, अविरतिः विरतेविपरीताऽविरतिः, अनिवृत्तिः हिंसादि पापस्थानेभ्यो परिणामाभावः, सावध प्रवृत्तिरित्यर्थः । कषायाः क्रोधमानादयः, तैः संचितस्य युक्तस्य आत्मनः कर्मक्षयं ज्ञानावरणीयाद्यष्टविधकर्मणां नाशं कर्तुमिच्छामि खलु इत्यन्वयः ॥ मू०१३ ।। प्रस्थ अप्पणो कम्मक्खएणं तं इच्छाभिणं देवाणुप्पियो ! अन्नाणमिच्छत्त अविरइकसाय संचियस्म अत्तणो कम्मक्खयं करित्तए ) यदि ये जन्म जरा आदि दुरतिक्रमणीय हैं इन्हें दूर करने के लिये सुबलिक देव दानव भी समर्थ नहीं हैं केवल कर्म क्षय ही इनकी निवृत्ति का उपाय हैजब ऐसी बात है तो हे देवानुप्रिय ! मैं ज्ञानावरणीय के उदय से जनित आत्म परिणामरूप अज्ञान से-संशय विपर्यय आदि रूप मिथ्या ज्ञान से-मिथ्यात्व मोहनीय के उदय से जनित तत्त्वार्थ अश्रद्धो न रूप आत्मपरिणाम से-अथवा कुदेव आदि मे सुदेव आदि की विपरीताभि निवेश रूप बुद्धि से हिंसादिक पापस्थानो से अनिवृत्ति रूप परिणाम से सावध कार्यों में प्रवृत्ति से क्रोध मान आदि रूप कषायों से संचित किये गये इन ज्ञानावरणीय आदि रूप आठ प्रकार के कर्मों को क्षय करने की इच्छा कर रहा हूँ। सूत्र " १३ " अपणो कम्मक्खएण त इच्छामि ॥ देवाणुप्पिया ! अन्नाणमिच्छत्त अविरइ कसाय संचियस्स अत्तणो कम्मक्खय करित्तए) ने मे म ४२ (घ५) वगैरे દરતી કમણીય છે, એમનોથી મુક્તિ મેળવવાની સુબલિક દેવ દાનવ પણ સામર્થ્ય ધરાવતા નથી. ફક્ત કર્મ-ક્ષય જ એમની નિવૃત્તિને ઉપાય છે, ત્યારે હે દેવાનુપ્રિય! હું જ્ઞાનાવરણયના ઉદયથી જનિત આત્મપરિણામરૂપ અજ્ઞાનથી સંશય વિપર્યય વગેરેના મિથ્યા જ્ઞાનથી, મિથ્યાત્વ મોહનીયના ઉદયથી જનિત તત્વાર્થ અશ્રદ્ધાન રૂ૫ આત્મ પરિણામથી, અથવા તે કુદેવ વગેરેમાં સુદેવ વગેરેની વિપરીતાભિનિવેશરૂપ બુદ્ધિથી, હિંસા વગેરે પાપનાં સ્થાનેથી, અનિ.
તિરૂપ પરિણામથી, સાવદ્ય કામમાં પ્રવૃત્તિથી ક્રોધ, માન વગેરે કષાયોથી સંચિત કરવામાં આવેલા જ્ઞાનાવરણીય વગેરે ના આઠ પ્રકારના કર્મોને क्षय या छु. ॥ सूत्र १३ ॥
For Private And Personal Use Only