________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
शाताधर्मकथाङ्गसूत्रे हे देवानुप्रिय ! एते मृत्युजरादयः खलु दुरतिक्रमणीयाः दुःपरिहरणीया, दुनिवारा इत्यर्थः । एयमेवार्थ स्पष्टीकुर्वन्नाह-' णो खलु सक्का' इत्यादि । नो खलु शक्याः सुबलि केन अनन्तबलवता देवेन-तीर्थकरेणापि, यद्वा-महाबलवता केनापि देवेन, दानवेन वा निवारयितुं निवर्तयितुं नो खलुः शक्याः, मृत्युजरादय इत्यन्वयः । देवो वा दानवो वा मृत्युजरादीन् रिपून वारयितुं समर्थो नास्तीत्यर्थः । नान्यत्रात्मनः कर्मक्षयेण आत्मसंचितसकलकर्मक्षयं विनाऽन्योपायेन मृत्युजरादि परिहारो नैव भविष्यतीति भावः ।
ततः खलु स स्थापत्यापुत्रः कृष्णवासुदेवमेवमवादीत्-यदि खलु एते दुरतिक्रमणीया नो खलु शक्या:-यावत्-यावत्करणादत्र-''सुबलिकेन देवेन दानदुरतिकमणिन्जा णो खलु सका सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थं अप्पणो कम्मक्खएणं) हे देवानुप्रिय ! ये मृत्यु जरा आदि दुरतिक्रमणीय हैं दुःपरिहरणीय हैं। इसका निवारण करना संसारावस्था जीव के लिये सर्वथा अशक्य है। इसी अर्थ को सूत्रकार स्पष्ट करते हुए कह रहे हैं कि सुबलिक अनन्त बल के स्वामी तीर्थंकर देव भी अथवा महाबलवान कोई भी देव या दानव इन मृत्यु जरा
आदि कों को निवारण करने के लिये सामर्थ्य शाली नहीं हो सके हैं। केवल आत्म संचित सकल कर्मों का क्षय ही एक ऐसा उपाय है जो इनका निवारण कर सकता है। इनके सिवाय और कोई दूसरा उपाय नहीं है । ( तएणं से थावच्चापुत्ते कण्हं वासुदेवं एवं वयासी ) कृष्ण वासुदेव की इस बात को सुनकर स्थापत्यापुत्र ने तब उन से इस प्रकार कहा- ( जहणं एए दुरतिक्कमणिजा णो खलु सक्का जाव नतेम ४j (एए ण देवाणुप्पिया ! दुरतिक्कमणिज्जा णो खलु सक्का सुबलिएणा वि देवेण वा दाणवेण वा णिवारित्तए जन्नत्थ अपणो कम्मक्खएण) હે દેવાનુપ્રિય ! આ મૃત્યુ વગેરે દુરતીકમણીય છે. સંસારમાં રહેતા પ્રાણીને માટે તેનું નિવારણ અશક્ય છે. “સૂત્રકાર અહીં એજ અર્થને સ્પષ્ટ કરતાં કહે છે કે સુબલિક એટલે કે અનન્ત બળશાળી તીર્થંકર દેવ અથવા તે મહાબળવાન કેઈ દેવ કે દાનવ પણ આ મૃત્યુ ઘડપણ વગેરે ને દૂર કરવાનું સામશ્ય ધરાવી શકયા નથી. ફકત આત્મ સંચિત સકળ કમેને ક્ષયજ એક માત્ર ઉપાય છે કે જે આ મૃત્યુ, ઘડપણુ વગેરેનું નિવારણ કરી શકે. એના સિવાય भी 5 S4यसभने माता नथी (तएण से थावच्यापुत्ते कई वासुदेव एवं बयासी) ४५ पासुहेवनी म पात सजीन स्थापत्या पुत्रे मन मा प्रमाणे युं (जइण' एए दुरतिक्कमणिज्जा णो खलु सक्का जाव नन्नत्थ
For Private And Personal Use Only