SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - --- - - - - - - गीतपिगी टीका ० ५ स्थापत्यापुत्रनिष्क्रमणम् ७ संबोध्य कथनैश्च, विज्ञापनाभिः त्वमेव ममास्यां वृद्धावस्थायामाधारोऽसि अवलम्बनमसीत्यादि रूपेण सप्रेमदीनवचनेन पुनः पुनर्विज्ञप्तिपूर्वककथनैः, अत्र-विषया. जुकूलाभिराख्यानादिरूपाभिश्चतुर्विधाभिर्वाग्भिस्तथा विषयपतिकूलाभिराख्यानादिरूपाभिश्चतुर्विधाभिर्वाग्भिरिति भावः । ' आघवित्तए वा' ओख्यातुं वा, प्रज्ञापयितुं वा, विज्ञापयितुं वा संज्ञापयितुं वा। यदा स्थापत्या स्वपुत्रमाख्यानादिभिः पतिबोधयितुं प्रव्रज्यातो निवर्तयितुं न शक्नोति स्मेति संक्षिप्तार्थः । तदा सा 'अकामिया चेव' अकामिकैव-अनिच्छावत्येव स्थापत्यापुत्रस्य-स्थापत्यापुत्रनाम्नः स्वतनयस्य निक्खमणमणुमन्नित्था' निष्क्रमणमन्वमन्यत = अनिच्छया प्रव्रज्याग्रहणार्थमाज्ञां प्रदत्तवतीत्यर्थः । ___ ततः तदनन्तरं खलु सा स्थापत्यागाथापत्नी आसनादभ्युत्तिष्ठति, अभ्यु. स्थाय, ' महत्थं' महार्थ-महापयोजनकं, 'महग्यं ' महाघबहुमूल्यकं, 'महरिहं' महाई-महतां श्रेष्ठपुरुषाणां योग्यं, 'रायरिहं ' राजाई-राज्ञां योग्य, 'पाहुडं' माभृतम-उपहारं ' भेट ' इति भाषा प्रसिद्ध गृह्णाति, गृहीला मित्र-यावत् संपरिवृता-अत्र यावच्छब्देन-ज्ञातिनिजकस्वजनसम्बन्धिपरिजनैरित्यस्य संग्रहः यत्रैव अर्थात् आख्यान आदि चतुर्विधवचनों द्वारा जो कि विषयानुकूलता तथा विषयप्रतिकूलता के प्रदर्शक थे जब वह स्थापत्या गाथापत्नी उसे समझाने एवं प्रव्रज्या से निवर्तित करने के लिये असमर्थ हुई (तहे अकामित्ता चेव थावच्चापुत्तस्स निक्खमणमणुमनित्था) तब उसने विना इच्छा के ही स्थापत्यापुत्र को प्रवृज्या गृहण करनेकी आज्ञा दे दी (तएणं सा थावच्चा आसणाओ अब्भुढेह) बाद में वह स्थापत्या अपने आसन से स्थान से- उठी- (अन्भुद्वित्ता महत्थं महग्धं महरिहं रायरिहं पाहुणं गेण्हइ ) उठकर उसने महार्थसाधक, श्रेष्ठ पुरुषों के, तथा राजा ओं के योग्य बहुत कीमती- उपहार लिया-(गिण्हित्ता) लेकर वह (मित्तजाव संपरिखुडा जेणेव कण्हस्स वासुदेवस्स) मित्र आदि परिजनों વચને દ્વારા કે જેઓ વિષયને અનુકૂળ તેમજ વિષયને પ્રતિકૂળ હતા સ્થાપ. ત્ય પત્ની સમજાવીને પ્રત્રજ્યા લેતા પિતાના પુત્રને અટકાવવામાં સમર્થ થઈ शही नल "तहे अमित्ता चेव थावच्चा पुत्तस्स निक्खमणमणुमन्नित्था " त्यारे તેણે ઈચ્છા ન હોવા છતાં પ્રવજ્યા ગ્રહણ કરવાની તેને આજ્ઞા આપી. त्यारे स्थापत्य पछी पोताना भासनेथी भी 25 (अब्भुद्वित्ता महत्थं महम्ध महरिहं रायरिह पाहुणं गेहइ) ली ४२ मडा सा, उत्तम ५३वाने तमा माने याव्य म भिती मेट सीधी (गिण्डित्ता) ते (मित्त जाब संपरिबुडा जेणेव काहस्स वासुदेवस्स) मित्र को परिवना आये For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy