SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २६ ज्ञाताधर्मव थाइसमे , यदा स्थापत्या गाथापत्नी स्वपुत्रं 'नो संचाएइ ' नो शक्नोति अस्य ' आघवितए ' इत्यादिना सम्बन्धः । विषयानुलोमाभिः = विषयानुकूलाभिःवग्भिव, तथाहि - विषयभोग एव मनुष्यलोके सारांशस्तदर्थमेव सर्वे जनाः प्रवर्तन्ते उक्तश्च - ___ " यदि रामा यदि च रमा, यदि तनयो विनयधीगुणोपेतः । तनये तनयोत्पत्तिः, सुरखरनगरे किमाधिवयम् ॥ १ ॥ " तथा - विषयप्रतिकूलाभिः विषयाः = कामभोगास्तत्प्रतिकूला स्तत्प्रतिषेधेन सद्भाविनस्तपः संयमास्तत्सम्बन्धिनीभिः लक्षणया विषयप्रतिकूलसम्बन्धिरूपोऽर्थः प्रतिबोध्यते । तपः संयमादिकं खलु वालुका कबलवन्निरास्वादम् असिधारोपरिगमनमिव सिक्थकदन्तै लेहमयचणकचर्वणमित्रकरेण दीप्ताग्निशिखाग्रहणमिव मेरुगिरितोलनमिव सुदुष्करं भुजाभ्यां समुद्रतरणमिवातिदुष्करमित्येवं तपः संयमभयोद्वेगकारिणीभिर्वाग्भिरित्यर्थः । बहीभिराख्यापनाभिः = बहुविधैराख्यानेः सामान्यतः कथनैश्च, प्रज्ञापनाभिः = विशेषतः कथनैश्च संज्ञापनाभिः संबोधनाभिः प्रकार से इसने भि कि ( जाहे णो संचाए विसयाणुलोमाहि य पडीक - लाहि य बहूहिं आघवणाहिं य पनवणाहिं य सन्नवणाहिय विन्नवणाहि य आधवित्तएवा ४ ) स्थापत्या गाथापत्नी ने उसे विषयानुकूल तथा विषयों के प्रतिकूल आदि वचनों द्वारा खूब २ समझाया - परन्तु वह उन विषयानुकूल विषय प्रतिकूल अनेक विध आख्यानो द्वारा - सामान्य कथनों द्वारा - प्रज्ञापनाओ द्वारा विशेष कथनों द्वारा संज्ञापनाओं द्वारा - संबोधन पूर्वक कथनों द्वारा विज्ञापनाओं द्वारा तुम ही इस वृद्धावस्था में मेरे लिये आधार भूत हो इत्यादिरूप प्रेमसहित दीन वचनों द्वारा उसे सामान्यरूप से समझाने के लिये विशेष रूप से समझाने के लिये, विज्ञापित करने के लिये संज्ञापित करने के लिये समर्थ नही हुई Acharya Shri Kailassagarsuri Gyanmandir " जा णो संचाes बिसयाणुलोभाहि य पडिकूलाहिय, बहूहिं आयवणाहिंय पन्न वाहिय सन्नवाह य विन्नवणाहिय आधवित्तए वा ४ स्थापत्य गाथा पत्नीको પોતાના પુત્ર વિષયાનુકૂળ તેમજ વિષયાને પ્રતિકૂળ એવી ઘણી વાતા કહીને ખૂબ સમજાવ્યા, પણ તે વિષયાનુકૂળ વિષયપ્રતિકૂળ અનેક આખ્યાના વડે, સામાન્ય उथना वडे, प्रज्ञापनायो वडे, विशेष अथनो वडे, संज्ञापनाओ। वडे, सशोधन પૂર્વક કથન વડે, વિજ્ઞાપનાએ વડે, ( તમેજ આ ઘડપણમાં મારા આધાર છે. ) વગેરે પ્રેમયુક્તદીન વચના વડે પેાતાના પુત્રને તે સામાન્ય રૂપથી સમજાવવા માટે, વિશેષ રૂપથી સમજાવવાને માટે, વિજ્ઞાપિત કરવાને માટે સંજ્ઞાપિત કરવા માટે સમર્થ થઈ શકી નહિ. એટલે કે આખ્યાન વગેરે ચાર જાતના For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy