SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मारधर्मामृतवर्षिणी टीका भ०५ स्थापत्यपुननिकमणम् २५ देसभाए तेणेव उवागच्छद, उवागच्छित्ता पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छिता करयल० वद्धावित्ता तं महत्थं महग्धं महरियं रायरिहं पाहुर्ड उवणेइ, उवणिता एवं वयासी ॥१०॥ टीका-थावच्चापुत्ते वि' इत्यादि । अथ स्थापत्यापुत्रोऽपि निर्गतः = भगवन्तमरिष्टनेमि वंदितुं स्वगृहानिःसृत इत्यर्थः । यथा मेघः मेघकुमारः, तथैव धर्म श्रुत्वा निशम्य, यत्रैव स्वजननी स्थापत्या गाथापत्नी वर्तते, तशैवोपागच्छति उयोगत्य पादग्रहणं करोति मातुश्चरणयोः पततिस्मेत्यर्थः। यथा मेघस्य-मेघकुमारस्य प्रव्रज्यार्थ निवेदना प्रार्थनाऽभूत् तथैव स्थापत्यापुत्रस्य निवेदना मातुरन्तिकेऽभवदित्यर्थः । 'थावच्चापुत्ते वि णिग्गए' इत्यादि ॥ : टीकार्थ-(थावच्चापुत्ते विणिग्गए) स्थापत्यापुत्र भी भगवान अरि नेमि प्रभुके वंदना करने के लिये अपने घरसे निकला (जहा मेहे तहेव पम्म सोच्था णिसम्म जेणेव थावच्चा गाहावाणी तेणेव उवागच्छा, उवागच्छित्ता पायग्गहणं करेइ, जहामेहस्स सहा चेव णिवेयणा ) जिस प्रकार मेघकुमार ने धर्म को श्रमण किया था उसी प्रकार स्थापत्या पुत्र ने प्रभु अरिष्टनेमी भगवानके पास धर्मोपदेश सुना और सुनकर जहां अपनी माता स्थापत्या गाथापत्नी थी वहां गया । जाकर उसने उसके दोनो चरण पकड लिये-उसके दोनो चरणों में वह गिर गयासोर जिस प्रकार प्रवृज्या के लिये मेघ कुमार ने प्रार्थना की थी उसी " थावच्चापुत्ते वि णिग्गए" या॥ टी-"थावच्चापुत्त विणिग्गए" स्थापत्या पुत्र ५९ मगवान मरिष्टनेमिन ४न ४२१भाटे पाताने घRथी नीvो.. "जहा मेहे तहेव धम्म सोच्चा णिसम्म जेणेव थावच्चा गाहावइणी तेणेब उवागच्छइ ज्वागच्छित्ता पायग्गहण करेइ, जहामेहस्स तहाचेव णिवेयणा" भेघ सुमारे २म धमनु श्रवण ४युतमा स्थापत्य પુત્રે પણ પ્રભુને અરિષ્ટનેમિ ભગવાનની પાસેથી ધમને ઉપદેશ સાંભળે. અને સાંભળ્યા પછી ત્યાં તેની માતા સ્થાપત્ય ગાથા હતી ત્યાં ગયે જઈને તેણે માતાના બંને પગ પકડી લીધા તે તેના પગમાં આળેટી ગયો અને જેમ મેઘકમારે Aત્રજ્યા માટે પિતાના માતાપિતાને વિનંતી કરી હતી તેમજ તેણે પણ કરી. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy