________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साताधर्मकथा गजाश्वरथपदातियुक्तां सेना सज्जयत, विजयं = विजयनामानं च गन्धहरितनम् ' उवटवेह ' उपस्थापयरमप्टनादिना सुसजीकृश्य समानयत । तेऽपि-कौटुम्बिन पुरुषा अपि, कृष्णवासुदेवाज्ञां श्रुत्वा ' तथाऽस्तु ' इत्युक्त्वा तथैवोपस्थापयन्ति-आनयन्ति, यावत् पर्युपासते ॥ सू० ९॥
मूलम्-थावच्चापुत्ते वि णिग्गए जहा मेहे तहेव धम्मं सोचा णिसम्म जेणेव थावच्चा गाहावइणी तणेव उवागच्छइ, उवागच्छित्ता पायग्गहणं करेइ, जहा मेहरस तहा चंव णिवेयणा, जाहे नो संचाएइ विसयाणुलोमाहि य विसयपडिकूलाहि य बहहिं आघवणाहि य पन्नवणाहिय सन्नवणाहि य विनवणाहि य आघवित्तए वा ४ ताहे अकामिया चेव थावच्चापुत्तस्स निक्खमणमणुमन्नित्था । . तएणं सा थावच्चा आसणाओ अब्भुट्टेइ, अब्भुट्टित्तामहत्थं महग्धं महरियं रायरिहं पाहुडं गंण्हइ, गिणिहत्ता मित्त जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवार(खिप्पामेव भो देवाणुप्पिया। चाउरंगिणी सेणं सज्जेह) भो देवानुप्रियों। तुम लोग शीध्र ही चतुरंगिणी सेना को सज्जित करो (विजयं च गंधहत्धि उवट्ठवेह) और विजय नाम के गंध हस्ती को वेष भूषा से मंडित कर उपस्थित करो (ते वि तहत्तिउवट्ठवेंति ) उन कौटुम्पिकपुरुषों ने भी कृष्ण वासुदेव की ओज्ञा सुन (तथास्तु ) ऐसा कहकर वैसा ही किया यावत् उनकी पर्युपासना की ॥ सू-९॥ मेव भो देवाणुप्पिया ! चउर गिणी सेणं सज्जेह " पानुप्रिया! तमे सत्वरे यतुनिल सेना तैयार ४२। “ विजय च गंधहन्थि उवद्ववेह" मने विजय नाम 1 डायीन सुंदर वेषमा Aart N२ उपस्थित ४१. " ते वि तहति उपद्वति जाव पज्जुवासंति " टुमि पुरुषाये ४० पासुहेवनी माज्ञा સાંભળીને (તથાતું) આમ કહીને તેમની આજ્ઞા મુજબ કર્યું અને તેમની પણું પાસના કરી છે સૂત્ર ૯
For Private And Personal Use Only