________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथासूत्र कृष्णवासुदेवस्य ' भवणवरपडिदुवारदेसभाए' भवनवरपतिद्वारदेशभागः भवनवरस्य प्रधानप्रासादस्य प्रतिद्वारं बृहद् द्वारान्तरालवतिलघुद्वारं तस्य देशमागोऽस्ति, तत्रैवोपागच्छति, उपागत्य सा प्रतीहारदेशितेन द्वारपालपदर्शितेन मार्गेण यौव कृष्णवासुदेवस्तौवोपागच्छति, उपागत्य सा करतलपरिगृहीतदशनखा मस्तके अञ्जलिं कृला जयेन विजयेन च वर्धापति, वर्धापयित्वा तन्महार्थ महाघ महाई राजाई प्राभृतम् उपनयति-कृष्णवासुदेवस्याभिमुखे स्थापयति, उपनीय = उपहारं कृष्णवासुदेवस्याग्रे निधाय, एवं वक्ष्यमाणप्रकारेण अवादीत् = उक्तवती । सू० १०॥ से युक्त होकर जहां कृष्ण वासुदेव के ( भवणवरपडिदुवारदेसभाए तेणेव उवागच्छइ ) प्रधान प्रासाद का बडे दरवाजे अन्दर लघुद्वार का देश भाग था वहां गई (उवागच्छित्ता पडिहारदेसिएणं मग्गेणं जेणेव . कण्हे वासुदेवे तेणेव उवागच्छइ ) वहां जाकर द्वारपाल द्वारा प्रदर्शित मार्ग से होकर वह जहां कृष्ण वासुदेव थे वहां गई ( उवागच्छिप्ता करयल बद्धावेइ ) वहां जाकर उसने दोनों हाथो को अंजलि रूप में जोड़कर और उस मस्तक पर रख कर जय विजय शब्दों का उच्चारण करते हुए उन्हें वधाई दी (वद्धावित्ता तं महत्थं महग्धं महरिहं रायरिहं पाहुई उवणेइ ) वधाई देकर उसने फिर महार्थसाधक महाध महतो योग्य एवं राजाओं के लायक उस भेट को राजाके समक्ष रख दिया। (उवणित्ता एवं वयासी) रख कर फिर उनसे ऐसा कहा- सूत्र “१०" ४० पासुवा (भषणवरपडिदुवारदेसभाए तेणेव उवागच्छइ ) ज्या प्रधान મહેલ ના મુખ્ય દરવાજાની અંદરના લઘુદ્વારને દેશ ભાગ હતું ત્યાં ગઈ ( उवागच्छित्ता, पडिहारदेखिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागछह) ત્યાં જઈને તે દ્વારપાલવડે બતાવવામાં આવેલા માર્ગથી જ્યાં કૃષ્ણ વાસુદેવ
ता त्या 5. ( उवागच्छित्ता करयल• वडावेइ) त्याने तेथे पोताना હાથોને અંજલીના આકારે બનાવીને તેમને જ વિજય શબ્દો બોલતા કૃષ્ણ वासुदेवने याव्या. (वद्वावित्ता त महत्थ महग्य महरिहं रायरिह पाहूडं उवणेइ) વધાવ્યા પછી સ્થાપત્યાએ મહાર્યસાધક મહાર્થ–મેટા માણસને ગ્યभने माने य त टन तेमनी सामे भूी. (उणिता एवं पयासी) “હીને તેણે તેમને કહ્યું. સૂ-૧૦
For Private And Personal Use Only