________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगारधर्मामृतवर्षिणी टी० अ०१३ नन्दमणिकारभवनिरूपणम् बसयणेसु य सन्निसन्नो य संतुयहो य पेच्छमाणो य साहे. माणो य सुहंसुहेणं विहरइ, तं धन्ने कयत्थे कयपुन्ने कयाणदे लोए। सुलद्धे माणुस्सए जम्म-जीवियफले नंदस्स मणियारस्स, तएणं रायगिहे सिंघाडग जाव वहुजणो अन्नमन्नस्स एव. माइक्खइ ४ धन्ने णं देवाणुप्पिया ! गंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरइ । तएणं से गंदे मणियारे बहुजणस्स अंतिए एयम सोच्चा णिसम्म हट्ठतुढे धाराहय कलंबगंपिब समूसियरोमकूवे परं सायासोक्खमणुभवमाणे विहरइ ॥ सू०५॥
टीका-'तएणं णंदाए' इत्यादि । ततस्तदनन्तरं खलु नन्दायां पुष्करिण्यां बहुजनः 'हायमाणो य' स्नानं कुर्वन् 'पीयमाणोय ' पिचन् पानीयं च संवा
तएणं णदाए पोक्खरिणीए' इत्यादि । टीकार्थ-(तएणं) इसके बाद (गंदाए पोक्खरिणीए व्हायमाणा य पियमाणो य पाणियंच संवहमाणो य बहुजणो अण्णमण्णं एवं क्यासीधणे णं देवाणुप्पिया। गंदे मणियारसेट्ठी कयत्थे जाव जम्मजीवियफ अस्सणं इमेया रूवा गंदा पोक्खरणी चाउकोणा जाव पडि रुवा, जि. स्साणं पुरथिमिल्ले तं चेव सव्वं चउसु वि वणसंडेसु जाव रायगिह चिणिग्गओ जत्थ बहु जणो आसणेप्नु य सयणेतु य सन्निसन्नो य संतुयहो य पेच्छमाणी य सोहेमाणो य सुहं सुहेणं विहरइ ) उस नंदा पुष्करिणी में स्नान करने वाला पानी पीनेवाला और उस में से पानी
।
'तएणं गंदाए पोखरिणीए' इत्यादि
साथ-(तएण) त्या२५॥ (णंदाए पोक्खरिणीए व्हायमाणो य, पियमाणो य पाणियं च सवहमाणो य बहुजणो अण्णमण्ण एवं वयासी धण्णे णं देवानुपिया! गरे मणियारसेद्री कयत्थं जाव जम्मजीवियफछे जस्सणं इमेयारूवं गंदा पोख. रणी चाउकोणा जाव पडिरूवा, जिस्साणं पुरस्थमिल्ले त चेव सव्वं चउसु वि वण. मंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसनो य संतुयट्टो य पेच्छमाणो य सोहेमाणो य सुह सुहेण विहरह) तेन रिशी (१) मा स्नान ४२नार, पाणी पीनार, अने तेमांथी पाणी सरना२, १ રેક માણસ પરસ્પર આ પ્રમાણે વાત કરવા લાગ્યા કે હે ભાઈ! મણિયાર
For Private And Personal Use Only