SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माताधर्मकथा मानः घटादिभिनयन् चान्योन्यमेवमवादीत्-धन्यः खलु हे देवानुप्रियाः नन्दो. मणिकारश्रेष्ठी कृतार्थों यावत्-सुलब्धजन्मजीवितफलं, यस्य खलु इयमेतद्रूपा नन्दा-नन्दानाम्नी; पुष्करिणी चतुष्कोणा यावत् प्रतिरूपा पर्वते 'जिस्साणं' यस्यां खलु पुष्करिण्याः पौरस्त्ये तदेव सर्वं चतुर्वपि वनषण्डेषु यावत्-राजगृहविनिर्गतो यत्र बहुजन आसनेषु च शयनेषु च संनिषण्यः सम्यक्रमकारेणोपविष्टश्च 'संतुयट्टो' संत्वग्वृत्ता-शयितः कृतपार्थपरिवर्तनश्च, ' पेच्छमाणः ' प्रेक्षमाणः वनषण्डश्रियं पश्यन् 'साहेमाणो' कथयन्-तद्विषयककथां कुर्वन् श्लाघयन् वा सुखमुखेन-अतिसुखेन विहरति । तत्-तस्माद् धन्यः कृतार्थः कृतपुण्यः कृतानन्दो नन्दमणिकारश्रेष्ठीलोके सुलब्ध मानुष्यकजन्मजीवितफलं यस्य नन्दस्य मणिकाभरने वाला प्रत्येक जन आपस में इस प्रकार से बात चीत किया करता कि हे भाई ! मणिकार श्रेष्ठी नंद को धन्यवाद है । वह कृतार्थ हो गया। उसने अपने जन्म और जीवनका फल अच्छी तहर से पा लिया कि जिसमें यह चारकोनों वाली यावत् प्रतिरूप नंदा नाम की सुन्दर वापिका बनवाई है । और उसके चारों ओर चार वनखंड बनवाये हैं। पूर्व दिशो संबन्धी वनषंड में एक विशाल चित्रसभा बनवाई है इत्यादि रूप से पहिले का कहा गया सब संबन्ध यहां समझ लेना चाहिये । इन चार वनषंडोंमें यावत् राजगृह नगरसे निर्गत प्रत्येक जन पिछे हुए आसनों पर शयनों पर बैठ कर, लेट कर, वनषंड की शोभा का निरीक्षण करता हुआ, तद्विषयक कथा-वार्ता-करता हुआ बड़े आनंद के साथ विचरण करता है । (तं धन्ने कयत्थेकयपुन्ने कयादे लोए ! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स तएणं શ્રેણી નંદને ધન્યવાદ છે. તે કૃતાર્થ થઈ ગયું છે. તેણે પિતાના જન્મ જીવનનું ફળ સારી રીતે મેળવી લીધું છે. કેમકે તેણે આ ચાર ખૂણાઓવાળી પ્રતિરૂપ વગેરે ગુણોથી યુકત એવી નંદા નામે રમ્ય વાવ બનાવડાવી છે. અને વાવને ચારે બાજુએ ચાર વનણંડે બનાવડાવ્યા છે. પૂર્વ દિશા તરફના વનપંડમાં એક વિશાળ ચિત્રસભા બનાવડાવી છે, વગેરે પહેલાની જેમજ અહીં સમજી લેવું જોઈએ. એ ચારે વનખંડેમાં રાજગૃહ નગરથી આવીને માણસે આસને તેમજ શયને ઉપર બેસીને, સૂઈને અને વનખંડની શોભાને જોતાં, તદવિષયક કથા-વાર્તા-(વનખંડ સંબંધી વખાણે) એટલે કે ચર્ચાઓ કરતાં सथी विय२५ ४२ता २ छे. (त धन्ने कयत्थे कयपुन्ने कयाणंदे लोए । सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस तएणं रायगिहे सिपारंग जाव बहुजणो अन्नमन्नस्स एवमाइक्खद्द ४ धन्नेणं देवाणुप्पिया! गंदे For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy