________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
---
-
-
--
-
-
-
-
शाताधर्मकथा गतोऽपि यत्र बहुजनः ' जलरमणविविहमज्जणकलिलयाघरयकुसुमसत्थरयणग सउणगणरुयरिभितसंकुलेसु' जलरमणविविधमज्जन कदलीलतागृहककुसुमशस्तरनोऽनेकशकुनगणरुतरिभितसंकुलेषु-तत्र जलरमणैः- जलक्रीडादिभिः, विविधम
जनैः-बहुविधैः स्नानैः, कदलीनां लतानां च गृहकैः कुसुमशस्तरजोभिः कुसुमांना पुष्पाणां, शस्तैः सुगन्धयुक्तैः, रजोभिः परागैश्च, अनेकशकुनगणरुतैःबहुविधपक्षिगणानां रुतैः-शब्दैश्च, स्तैः कीदृशैरित्याह-रिभितै स्वरयुक्तैः-मधुरैरित्यर्थः, संकुलेषु-युक्तषु वनपण्डेषु, सुखं सुखेनाभिरममाणः २ विहरति । सू०४।। ... मूलम्-तएणं णंदाए पोक्खरिणीए बहुजणो ण्हायमाणो ये पियमाणो य पाणियं च संवहमाणो य अन्नमन्नं एवं क्यासी-धण्णे णं देवाणुप्पिया ! गंदे मणियारसेट्टी कयत्थे जावं जम्मजीवियफले जस्सणं इमेयारूवा गंदा पोक्खरणी चाउकोणा जाव पडिरूवा, जिस्सा णं पुरथिमिल्ले तं चेव सव्वं चउसु कि वणसंडेसु जाव रायगिहे विणिग्गओ जत्थ बहुजणो आसणेसु गओ वि जत्थ बहुजगो किं ते जलरमण विविहमजणकलिलया घरय कुसुम सत्थरय अणेगअभिरममाणो २ विहरइ ) और अधिक क्या कहें-राजगृह नगर से बाहिर निकले हुए प्रायः सभी जन विविध प्रकार की जल क्रीडाओं से नाना प्रकार के मजनो से, कदली और लताओं के घरों से, पुष्पो की सुगंधित रज से, और अनेक विधपक्षी गणों के मधुर शब्दों से युक्त इन वनपंडों में आनंद से इठलाते हुए विचरण किया करते थे। सूत्र ॥ ४ ॥ पूर्णः पाताना १wd tndl ता. ( रायगिहविणिग्गओ वि जत्थ बहुजणो कि है जेलरमणविविहमज्जणकयलिलया घरय कुसुम सत्यरयअणेगसउणगणहयरिभिय संकुलेसु सुह सुहेणं अभिरममाणो२ विहरइ) भने माता धारे ही. રાજગૃહ નગરની બહાર આવનારા ઘણા માણસે ઘણી જાતની જળ-ક્રીડાએ
અને ઘણી જાતના મજજને ( સ્નાન) કરીને તેમજ કદલી અને લતાગૃહાથી, પુની સુગંધિત રજથી અને ઘણા પક્ષીઓના મધુર કલરવથી યુક્ત આ વર્ષમાં આનંદથી મસ્ત થઈને લહેર કરતા હતા-વિચરણ કરતા હતા. સૂ. “જ”
-
-
-
For Private And Personal Use Only