________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतयषिणी टी० अ० १२ खातोदयविषये सुबुद्धिदृष्टान्तः ७२७ पूर्वोक्तप्रकारेण खलु हे जम्बूः ! श्रमणेन भगाता श्रीमहावीरेण यावत् सिद्धिगतिनामधेयं स्थानं सम्पाप्तेन द्वादशस्य उदकाख्यस्य बाताध्ययनस्य अयं-पूर्वोक्तपकारः अर्थः=भावः प्रज्ञप्तः 'त्तिबेमि' इति ब्रवीमि यथा भगवान्मुखाच्छुत तथैव तुभ्यं प्रतिपादयामि ॥ सू० २ ॥ इति श्री-विश्वविख्यात-जगदूवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजमदत्त-'जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलालवतिविरचितायां — ज्ञाताधर्मकथाङ्ग' सूत्रस्यानगारधर्मामृतव
पिण्याख्यायां व्याख्यायां द्वादशमध्ययनं संपूर्णम् ॥१२॥ को प्राप्त कर लिया। सुधर्मा स्वामी जंबू स्वामी से कहते हैं-हे जंबू ! श्रमण भगवान् महावीर ने कि जो सिद्धि गति नामक स्थान को प्राप्त हो चुके हैं इस द्वादश उदकाख्य ज्ञाताध्ययन का इस प्रकार से यह पूर्वोक्त रूप अर्थ निरूपित किया है । सो जैसा मैंने उन भगवान् के मुख से सुना है वैसा ही यह तुम से कहा है। अपनी तरफ से इस में कुछ भी मिलावट नहीं की है । सूत्र ॥ २ ॥ श्री जैनाचार्य जैनधर्म दिवाकर श्री घासीलाल जी महाराज कृत " ज्ञाताधर्मकथाङ्गसूत्र" की अनगारधर्मामृतवर्षिगी व्याख्याका बारहवां
अध्ययन समाप्त ॥ १२॥
અને છેવટે સિદ્ધાવસ્થા પ્રાપ્ત કરી લીધી. સુધર્મા સ્વામી જંબૂ સ્વામીને કહે છે કે હે જંબૂ! સિદ્ધગતિ મેળવેલા શ્રમણ ભગવાન મહાવીરે આ દ્વાદશ-ઉદકાખ્ય જ્ઞાતા–ધ્યયનને ઉપર કહ્યા પ્રમાણે અર્થ નિરૂપિત કર્યો છે. મેં ભગવાનના શ્રીમુખથી જે અર્થ સાંભળે છે તે જ તમારી સામે સ્પષ્ટ કર્યો છે. મેં मामां पातानी मजे ५६ पात भरी नथी. ॥ सूत्र "२"॥ શ્રી જૈનાચાર્ય ઘાસીલાલજી મહારાજ કૃત જ્ઞાતાસૂત્રની અનગારધર્મામૃતવર્ષિણી
व्याच्यानुसार अध्ययन समाप्त ॥ १२ ॥
For Private And Personal Use Only