________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ त्रयोदशममध्ययनम् प्रारभ्यते । गतं द्वादशमध्ययनम् , सम्पति त्रयोदशमारभ्यते-अस्याध्ययनस्य पूर्वेण सहाऽयं सम्बन्धः-पूर्वस्मिन् अध्ययने संसर्गविशेषवशाद् गुणद्विरुक्ता, इह तु त्रयोदशेऽध्ययने तद्भावात् गुणहानिरुच्यते इत्येवं पूर्वाध्ययनेन सह अयमेव संबद्धः तस्येदमादि सूत्रमाह-' जइ णं भंते ' इत्यादि । ____मूलम्-जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं बारसमस्स णायज्झयणस्स अयमहे पण्णत्ते, तेरस मस्स णं भंते ! णायज्झयणस्स समणेणं भगवया महावीरेणं के अटे पण्णते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णाम नयरे होत्था, गुणसिलए चेइए, समोसरणं, परिसा निग्गया। तेणं कालेणं तेणं समएणं सोहम्मे कप्पे ददरवडिंसए विमाणे सभाए सुहम्माए, दद्दरसि सीहासणंसि ददरे देवे, चउहि समाणियसाहस्तीहि घउहि अग्गमहिसीहिं सपरिसाहिं एवं जहा सूरियाभो जाव दिव्वाइं भोगभोगाई भुंजमाणो विहरइ ।। सू० १ ॥
- गंद मणियार नाम का तेरहवां अध्ययन प्रारंभ:१२वारवां अध्ययन समाप्त हो चुका । अब तेरहवां अध्ययन प्रारंभ होता है । इस का पूर्व अध्ययन के साथ इस प्रकार से संपन्ध है कि पूर्व अध्ययन में संसर्ग ( सत्संग) विशेष के वश से० गुण वृद्धि कही गई है-यहां इस तेरहवें अध्ययन में उस के अभाव से गुण हानि कही जावेगी । 'जहणं भंते ! समणेणं' इत्यादि । सूत्र ॥१॥
- ણંદ મણિયાર નામે તેરમુ અધ્યયન પ્રારંભ. બારમું અધ્યયન પૂરૂ થઈ ચૂકયું છે. હવે તેરમું અધ્યયન પ્રારંભ થાય છે. આ અધ્યયનની સાથે આ જાતને સંબંધ છે કે પહેલાંના અધ્યયનમાં સંસર્ગ (સોબત) વિશેષથી ગુણ વૃદ્ધિ બતાવવામાં આવી છે. આ તેરમા અધ્યયનમાં સંસગ વિશેષના અભાવથી ગુણહાનિ નિરૂપવામાં આવશે.
जइणं भंते ! समणेणं इत्यादि
For Private And Personal Use Only